SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबड Fबमाय दत्ता. पश्चात्तत्रैवांबडेन रूपिण्यादिपंचकन्यानामपि पाणिग्रहणं कृतं. ततोंबडः स्वकीयं चरित्रं सकलं धनादि गृहीत्वा सुगंधवनमध्ये समागतः, तत्र तेनामरावती विलापं कुर्वती दृष्टा, त॥४०॥ दांवडोऽपि तत्र वने रुदिन प्रवृत्तः, एवं तत्र तं रुदंतं दृष्ट्रारामिकेण सह स राजर्षिस्तत्र स मागतः, इत पारामिकेगांबर नपलक्षितः, अंबडेनापि षये नमस्कारं कृते सति शषिणापि तस्मै आशिर्वादो दत्तः, तत कृषिणांवमस्याग्रे अमरावत्या दुःखस्य वार्ता कश्रिता, तत् श्रुत्वांबडोऽपि मनसि दुःखी बनूव. अथ रुपिणापि तदुःख निवारणार्थ तस्यामरारती परिणारिता. एवममरावत्यापि स्वकीयदुःखाय जलांजलिर्दत्ता. अंबमेनापि ततः स्वकीयसर्वस्त्रीमध्येऽमरावती पट्टराज्ञी कृता. अथांबास्तस्य राजराज्ञां गृहीत्वा प्रमोदपरः परिवारयुतो निजनगरंप्रति चलितः, तत्रागत्य च गोरखयोगिन्या अग्रे सवै मुक्त्वा तेन सा नमस्कृता. तदा तयापि कथितं नो अंबड || नूनं त्वं वीरशिरोमणिरसि, अंबमेनोक्तं हे मातर्नवत्प्रसादात्. इति कथयित्वा स स्वस्थाने समागत्य सुखेन राज्यं कृतवान. ॥ इति चतुर्था देशः समाप्तः॥ EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy