SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबर .......... FFFFEFECERE FEFEREC OFFEEFE स्ता निजनिजगृहे गताः. प्रनाते परस्परं मिलिताः सत्यः कथयामासुः सख्यो गतरात्रि-चरित्र नांतस्य स्वरूपमस्मानिः सम्यग् न ज्ञातं. अद्य तस्य स्थिरमनसा गवेषणं कार्य. एतासाम| यं वार्तालापोंबडेन प्रवन्नवृत्त्या श्रुतः. अथ रात्रौ पुनस्तथैव ताश्गगीरूपं विधाय मिलिताः, तदांबडेनापि स्वीयमजरूपं कृत्वा ताः स्तंन्निताः. तदा तानिनक्तिपूर्वकमजरूपतृदंबप्रति कश्रितं, हे देव त्वं कस्मात्कारणादस्मान् विप्रतारयसि ? मुधा विडंबनां च कुतः करोषि ? यत्कथनीयं नवेत्तदस्मन्यं कथय ? परमस्मान्मुंच ? एवंविधानि तासां दीनवचनानि श्रुत्वाऽजरूपोंबकोऽवदत, हे सुलोचना यदि यूयं ममैकं कार्य साधयेत तदा युष्मान्मुंचामि, तदा तान्निरुक्तं त्वं सुखेन तव कार्य कय ? तदाबमेन कश्रितं, अत्रैव नवलदान्निधानपत्तने बोहितस्य रूपिणीनाम्नी पुत्री वर्त्तते, तस्या मिलनाय मम वांगस्ति, अतो मां तव बोहिङगृहे मुंचत? तानिरुक्तं तत्तव कार्य वयं ॥३५ ।। करिष्यामः, इति श्रुत्वांबडेन ता मुक्ताः, तानिरपि गरूपधारिणोंबडस्य बोहिछगृहं दर्शितं. तोहिछगृहं परितो जलखातिकावेष्टितं. ताम्रमयप्राकारपरिकलितं, सप्तनूमिकोनिं, पंच EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy