SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अबम ॥ २५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नगरे देवादित्याभिधानो राजा राज्यं करोति, तस्य लीलावत्याख्या पट्टराइयस्ति तथैवान्या अपि तस्य बह्वयो राज्यः संति तयोर्बहवः पुत्राः विद्यते. अथैकदैकेन कलत्रेण राजा भोजनार्थं निमंत्रय कार्मणं कृतं तेन कार्मणेन च राजा शुकरूपो जातः, तदा नगरमध्येऽपि दादारवो जातः, पश्चात्सा राज्ञी पुत्रैर्विमंबनापूर्वकं देशान्निष्कासिता. परं नृपस्य दुःखेन सकलमपि नगरं सशोकं बभूव लीलावती पट्टराज्ञी तु शुकं निजोत्संगे गृहीत्वातिष्टत् तदा स शुकोऽवदत्, हे प्रिये सांप्रतं मम काष्टक्षणं यछ ? एवंविधं नृपस्य वचनं श्रुत्वा पुत्रकलत्रादिसर्वोऽपि परीवारो रुदनं कर्त्तुं प्रवृत्तः यतःरमाराज्यभ्रंशः स्वजनविरदः पुत्रमरणं । प्रियाणां च त्यागो रिपुबहुलदेशे च गमनं ॥ हरिशे राजा वदति सलिलं प्रेतसदने । अवस्था तस्यैषा अदद विषमाः कर्मगतयः ॥ १ ॥ एवं दुःखानिभूतः शुकरूपनागू राजा काष्टणाभिलाषं करोति. तस्मिन्नवसरे श्राकाशमार्गेण समागतेन कुलचंज्ञनिधानेन तपस्विना कश्रितं, अहो लोका यूयं सर्वेऽपि स्वस्था जवत. अहं नृपं निरामयं करिष्यामि तस्यैतेन वचनेन सर्वेऽपि For Private and Personal Use Only चरित्र ॥ २५ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy