SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अंबड ।। १६ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गमयति, अकदिने तया स्त्रिया कस्याप्यपूर्ववृकस्य फलं नक्षितं तत्फलनक्षलप्रभावाच्च गर्दी जाता, निष्ठुरशब्दं च कर्त्तुं लग्ना स्वर्त्तुः समीपं च प्राप्ता, अंबडेन निज प्रियामेवं दुर्दशां प्राप्तां विलोक्य तत्कालं तापी पानीयं पाययित्वा पुनरपी स्त्रीरूपधारिणी कृता. तदा तथा हृष्टया निजस्वामिने पृष्टं, जो स्वामिन् त्वयैतद्वापीजलमाहात्म्यं केन प्रकारेण ज्ञातं ? तदांवन सर्वोऽपि वृत्तांतो निजप्रियायै कथितः, तद्वृत्तांतं श्रुत्वा सा संतुष्टा जाता. पश् चात्तया तद्रूपपरावर्त्तनकारिवृक्षस्य फलं स्वनर्त्तुर्दर्शितं. ' अंबडेनापि तत्फलं गृहीत्वा तस्यै कश्रितं, हे प्रिया सा योगिन्यर्पिता शाटिका कुत्रास्ति ? तयोक्तं सा शाटिका रोलगपुरपत्तने समस्ति तत् श्रुत्वबिन कथितं तर्हि तत्र गत्वा सा शाटिका गृह्यते. राजहंस्योक्तं हे स्वामिन तन्नगरमतीव दूरं वर्त्तते तत् श्रुत्यां श्राकाशगामिनीविद्यायाः प्रभावेण तया साई तस्मिन्नगरे गतः, तत्रांबडो वनमध्ये स्थितः राजहंसी च स्वपितुर्गृहे गता, तां दृष्ट्वा नृपो राशी चातीवहृष्टौ पृष्टं च ताभ्यां जो वत्से त्वं केनापहृता ? इति प्रश्ने कृते राजहंस्या स्वपित्रोरप्रे सर्वोऽपि निजव्यतिकरो निवेदितः पश्वाशज्ञा राजकुमारीकथनतो महताडंबरेणा For Private and Personal Use Only चरित्रं | ॥ १६ ॥
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy