SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अंबर EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE समायाता. पश्चान्मया सूर्यदत्तः कंचुकः परिहितः, हस्तमेलापकार्थे च ब्राह्मणा मिलिताः, चरित्र तस्मिन्नवसरे केनापि दुष्टपुरुषेण मे कंचुकग्रहणार्यमहमाकाशे समुत्पाटिता, तेन घनं बलं कृतं, परं मया कंचुको न मुक्तः, ततः खिनेन तेन पुरुषेणारं व्योम्रोऽत्र नूमौ मुक्ता, अथ न जाने स मम किं करिष्यतीति. तेन कारणेनाहं च रुदनं करोमि. अंबडेन पृष्टं नो सुलोचने त्वयैषः सूर्यदत्तेः कंचुकः कथं लब्धः ? इति पृष्टे सति राजकुमारी कंचुकवृत्तांतं कथयति. बाल्यनावातिक्रमणानंतरमहं मातापितृभ्यां सरस्वत्याख्यपंडितासमीपे पठनाथ मुक्ता, सापि मां निरंतरं पाठयति, तत्रान्या अपि व्यवहारिणां सप्त कुमारिका मया सह पठनार्थ समागचंति. एकदा वयं सर्वा अपि कुमारिकास्तस्या लेखशालायां रात्रौ शयनार्थ स्थिताः, मध्यरात्रौ तया पंडितया ब्राह्मण्या मंडलं मंडितं तत्र मंडले चतुःषष्टियोगिन्यः समागत्य क्रीमयितुं प्रवृत्ताः. तदा हृष्टया पंडितया योगिनीपार्श्वे सिद्धिर्मागिता, योगिनीतिः कथितं प्रथमं त्वं प्राणपिंडं देहि ? पश्चाक्ष्यं तव सिहि दास्यामः, तत् श्रुत्वा सरस्वतीपंडितया कथितं मयैता अ CEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE For Private and Personal Use Only
SR No.020031
Book TitleAmbad Charitra
Original Sutra AuthorN/A
AuthorAmarsuri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages90
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy