SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य [पाताल वर्गः आशीविषो विषधरश्चक्री व्यालः सरीसृपः ।। कुंडली गूढपाचक्षुःश्रवाः काकोदरः फणी ॥७॥ दर्वीकरो दीर्घटष्ठो दंदशूको बिलेशयः॥ उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८॥ "लेलिहानो दिरसनो गोकर्णः कंचुकी तथा ॥ कुंभीनसः फणधरो हरि गधरस्तथा ॥ १ ॥ अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्टिका ॥" त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः॥ समौ कंचुकनिर्मोको वेडस्तु गरलं विषम् ॥ ९ ॥ पुंसि क्लीबे च काकोलकालकूटहाहलाः॥ सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १०॥ दारदो वत्सनाभश्च विषभेदा अमी नव ॥ ऽपि । आशीस्तालगता दंष्ट्रा तया विद्धो न जीवति । तत्र विषमस्येति" । विषधरः चक्री व्यालः । व्यालो दुष्टगजे सर्प खले श्वापदसिंहयोरिति विश्वमेदिन्यौ । “ज्याडो. ऽपि" सरीसृपः कुंडली गूढपात् चक्षुःश्रवाः काकोदरः फणी ॥७॥ दर्वीकरः दीर्घपृष्ठः दंदशूकः बिलेशयः उरगः पन्नगः भोगी जिमगः पवनाशनः पंचविंशतिः सर्पस्य ॥ ८॥ “लेलिहानाद्यष्टौ सर्पमात्रस्य । भोग इति सर्पशरीरस्यैकम् । आशीरित्यादि हे सर्पदंष्ट्रायाः " यद्विषास्थ्यादि अहिभवं तत् आहेयमुच्यते एकम् । स्त्रियां आहेयी । स्फटा " फटा" फणा द्वे फणायाः। हे अपि स्त्रीपुंसयोः । कंचुकः निर्मोकः । “निश्चयेन मुच्यत इति" द्वे सर्पत्वचः । श्वेडः गरलं विषं "पुल्लिंगमपि । पुंसि क्लीबे चेति विषेणापि संबध्यते इत्युक्तत्वात् ।” त्रयं विषमा. त्रस्य ॥९॥ काकोलः कालकूटः हलाहल: सौराष्ट्रिकः शौक्तिकेयः ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥ दारदः नत्सनाभः अमी काकोलाद्या नव स्थावरविषभेदाः । तत्र “काकोलादि त्रयं क्लीबपुंसोः काकोलः काकमेचकः । कालकूटः पृथुमालिदैत्यरक्तोद्भवः । हलाहलस्तालपत्राकृतिः । हलाहलं हालहलं हलाहलमित्यपि तत्प For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy