SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रथमं कांडम्. ब्रह्मसूर्ऋष्यकेतुः स्यादनिरुद्ध उषापतिः॥ लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया ॥२८॥ इंदिरा लोकमाता मा क्षीरोदतनया रमा॥ "भार्गवी लोकजननी क्षीरसागरकन्यका”॥ शंखो लक्ष्मीपतेः पांचजन्यश्चकं सुदर्शनम् ॥ २९॥ कौमोदकी गदा खगो नंदकः कौस्तुभो मणिः॥ चापः शार्ङ्ग मुरारेस्तु श्रीवत्सो लांछनं स्मृतम् ॥ ३०॥ "अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः॥ सारथिरुको मंत्री युद्धवश्वानुजो गदः” ॥१॥ गरुत्मान्गरुडस्ताक्ष्यों वैनतेयः खगेश्वरः॥ नागांतको विष्णुरथः सुपर्णः पन्नगाशनः ॥ ३१ ॥ शंभुरीशः पशुपतिः शिवः शूली महेश्वरः॥ ईश्वरः शर्व ईशानः शंकरचंद्रशेखरः॥३२॥ रुद्धः उषापतिः इति चत्वारि प्रद्युम्नसूनोः । लक्ष्मीः पद्मालया पद्मा कमला श्रीः हरिप्रिया ॥२८॥ इंदिरा लोकमाता मा क्षीरोदतनया । क्षीराब्धितनया इत्यपि पाठः। रमा । इत्येकादश लक्ष्म्याः । लक्ष्मीपतेर्विष्णोः शंखः पांचजन्यः । तस्य चक्र सुदर्शननामकं । "सुदर्शनः" ॥ २९ ॥ तस्य गदा कौमोदकी। कुमोदक इति श्रीविष्णो म तस्येयं कौमोदकी तस्येदमित्यण ङीप् दुर्गसंमतोऽयमर्थः। “कौपोदकी"। तस्य खड्डः नंदकः । तस्य मणिः कौस्तुभः । तस्य चापः शाएं । अस्योरस्थलांछनं श्रीवत्सः ॥ ३०॥ अस्य अश्वाश्च शैब्य १ सुग्रीव २ मेघपुष्प ३ बलाहकाश्चत्वारः। दारूकः सारथिः । मंत्री उद्धवः । अनुजः गदः । तदुक्तं । गदो भ्रातरि विष्णोश्च आमये ना युधे गदा । एकैकम् ॥ १॥ गरुत्मान् गरुडः तायः वैनतेयः खगेश्वरः नागांतकः विष्णुरथः सुपर्णः पन्नगाशनः इति नव नामानि गरुडस्य ॥ ३१ ॥ शंभुः ईशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्वः “सर्वः” ईशानः शंकरः चंद्रशेखरः ॥३२॥ भूतेशः खंडपरशुः गिरीशः गिरेः । कैलासस्य ईशः । For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy