SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १०६ www.kobatirth.org सटीकामरकोशस्य [ वनौषधिवर्ग: भारद्वाजी तु सा वन्या शृंगी तु ऋषभो वृषः ॥ ११६ ॥ गांगेरुकी नागवला झषा -हखगवेधुका | धामार्गवो घोषकः स्यान्महाजाली स पीतकः ॥ ११७ ॥ जोली पटोलिका जाली नादेयी भूमिजंबुका || स्याल्लांगलिक्यग्निशिखा काकांगी काकनासिका ॥ ११८ ॥ गोधापदी तु सुवहा मुसली तालमूलिका || अजभृंगी विषाणी स्यानोजिव्हा दार्विके समे ।। ११९॥ तांबूलवली तांबूली नागवलयप्यथ द्विजा ॥ हरेणू रेणुका ती कपिला भस्मगंधिनी ॥ १२० ॥ Acharya Shri Kailashsagarsuri Gyanmandir در ऋषभः वृषः त्रयं ऋषभाख्योषधिविशेषस्य “ बैलघाटी इति ख्यातस्य " । शृंगीशब्द इनंत: ॥ ११६ || गांगेरुकी नागबला झषा व्हस्वगवेधुका चत्वारि बलाविशेषस्य " -हस्वचिकणा इति च ख्यातस्य । धामार्गवः घोषक: द्वे घोषवल्लयाः "" " (6 कळ घोसाळी, दोडकी इति च ख्यातायाः । सः घोषकः पीतकः पीतपुष्पश्चेत् महाजालीत्युच्यते. एकम् । स्त्रीलिंगम् ॥ ११७ ॥ जोत्स्त्री “ ज्योत्स्ना । " जोत्स्नी पटोली ज्योत्स्नेति हैम: । पटोलिका जाली त्रयं पटोलिकायाः “ पडवळी इति ख्यातायाः ।” नादेयी भूमिजंबुका द्वे भूजंब्बाः “भूइजांभळी इति ख्यातायाः । मादेयी नागरंगे स्याज्जयायां जलवेतसे || भूमिजंब्वां जवायां च व्यंगुष्ठे ऽपि च योषितीति मेदिनी । ” लांगलिकी अग्निशिखा द्वे लांगल्याः वागचबका 1 लावी " इति च ख्यातायाः । काकांगी काकनासिका द्वे काकजंवाख्यौषधिविशेस्य " कावळी इति ख्यातस्य " ॥ ११८ ॥ गोधापदी सुबहा द्वे हंसपादिकायाः 'रक्तलाजाळू इति ख्यातायाः । " मुसली तालमूलिका द्वे मुसल्याकंद, मुसलकंद इति ख्यातायाः । अजश्रृंगी विषाणी द्वे मेडशिंगी इति ख्यातायाः ओषधे: । इयं त्वजशृंगाकारफला बहुक्षीरा सकंटका नेत्रौषधिरिति सुभूतिराह । गोजिव्हा दार्श्विका “दविका " द्वे दवली “ पाथरी " इति ख्यातस्य क्षेत्रजन्यशाकभेदस्य ॥ ११९ ॥ तांबूलवल्ली तांबूली नागवल्ली त्रीणि नागवल्लयाः " पानवेल इति ख्यातायाः । द्विजा हरेणुः रेणुका कौंती कपिला भस्मगंधिनी षटुं रेणुकाख्य 66 "9 For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy