SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सटीकामरकोशस्य वनौषधिवर्गः सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ॥ त्रिभंडी रोचनी श्यामापालिंद्यौ तु सुषेणिका ॥१०॥ काला मसूरविदला ऽर्धचंद्रा कालमेषिका ॥ मधुकं क्लीतकं यष्टिमधुकं मधुयष्टिका ॥ १०९॥ विदारी क्षीरशुक्लेक्षुगंधा क्रोष्ट्री तु या सिता॥ अन्या क्षीरविदारी स्यान्महाश्वेतर्भगंधिका ॥ ११०॥ लांगली शारदी तोयपिप्पली शकुलादनी ॥ खराश्वा कारखी दीप्यो मयूरो लोचमस्तकः ॥ ११ ॥ नुभूतिः सरला “ सरणा" त्रिपुटा " त्रिपुटी । सर्वानुभूतिः सरणा त्रिपुटा रोचनी सरा । त्रिपुटी महती श्यामेति वाचस्पतिः ।" त्रिवृता प्रिवृत् त्रिभंडी रोचनी " रेचनी त्रिवृता दंत्योरिति मेदिनी ।" सप्त त्रिवृतायाः “ तेंड, श्वेतनिशोत्तर इति च ख्यातायाः ।" श्यामा पालिंदी “ पालिंधी" सुषेणिका ॥ १०८ ॥ काला मसरषिदला अर्धचंद्रा कालमेषिका सप्त कृष्णवर्णीयानिवृतायाः “ काळा तेंड, निशोत्तर, निगडी, तिधारें इति ख्यातायाः।" मधुकं क्लीतकं यष्टिमधुकं “ यष्टीमधुकं" मधुयष्टिका चत्वारि यष्टिमधुकस्य गोडेकोष्ट " ज्येष्ठमध" इति ख्यातस्य ॥ १.९ ॥ विदारी क्षीरशुक्ला इक्षुगंधा क्रोष्टी चत्वारि शुक्लभूमिकोहोळे इति रुयातस्य ) या सिता शुका विदारीत्यन्वयः । क्षीरविदारी महाश्वेता कक्ष. गंधिका । ऋक्षान् गंधयति । गंध अर्दने । यद्वा ऋक्षस्येव गंधो यस्याः। त्रीणि कृष्णभू. मिकूष्मांडस्य । अन्येति सितायाः अन्या कृष्णेत्यर्थः । “क्रोष्टी शृगालिका कृष्णविदारी लांगलीषु चेति मेदिन्या कृष्णविदारीत्युक्तत्वात् । या सितेत्यत्रासितेति पदच्छेदे मेदिन्यविरोधेन पूर्व नामचतुष्कं कृष्णभूकूष्मांडस्य । क्षीरेति त्रयं शुलभूकूष्मां डस्येति वा । असिताया अन्या शुक्लेत्यर्थः ॥ ११०॥ लांगली शारदी तोयपिप्पली शकुलादनी चत्वारि शाकभेदस्य मोगुड "जळपिंपळी" इति ख्यातस्य । खराश्वा कारवी दीप्यः मयूरः लोचमस्तकः " लोचमर्कटः" पंच मयूरशिखायाः मोरशेंडा इति ख्यातायाः। “अजमोदा इत्यपि मतम्" ॥ १११॥ गोपी" अजादित्वाहा। गोपा। गोपी श्यामा गोपवल्ली गोपा गोपालिका च सेति वाचस्पतिः " श्यामा शारिवा For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy