SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १०२ . सटीकामरकोशस्य [वनौषधिवर्गः कपिवल्ली कोलवल्ली श्रेयसी वर्शिरः पुमान् ॥ ९॥ चव्यं तु चविका काकचिंचीगुंजे तु कृष्णला॥ पलंकषा त्विक्षुगंधा श्वदंष्ट्रा स्वादुकंटकः॥९८॥ गोकंटको गोक्षुरको वनभंगाट इत्यपि ॥ विश्वा विषा प्रतिविषा ऽतिविषोपविषारुणा ॥ ९९॥ शृंगी महौषधं चाथ क्षीरावी दुग्धिका समे ॥ शतमूली बहुसुता ऽभीरुरिंदीवरी वरी ॥१०॥ ऋष्यप्रोक्ताऽभीरुपत्रीनारायण्यः शतावरी॥ अहेरुरथ पीतद्रकालीयकहरिद्रवः॥ १० ॥ दार्वी पचंपंचा दारुहरिद्रा पर्जनीयपि ॥ वचोग्रगंधा षड्यंथा गोलोमी शतपर्विका ॥ १०२॥ शुक्ला हैमवती वैद्यमाटसिंह्यौ तु वाशिका ॥ चवक इति ख्यातस्य । " केचित् चव्यादिद्वयं पूर्वान्वयीत्याहुः । अत्र पक्षे तुस्थाने चः पाठ्यः।" काकचिंची "काकचिंचिः। काकचिंचा । गुंजा तु काकचिंचायां पटहे च कलध्वनाविति मेदिनी।" गुंजा कृष्णला त्रीणि गुंजायाः। पलंकषा इक्षुगंधा श्वदंष्ट्रा स्वादुकंटकः ॥ ९८ ॥ गोकंटकः गोक्षुरकः वनश्रृंगाट: सप्तकं गोक्षुरस्य सरांटा इति ख्यातस्य । विश्वा विषा प्रतिविषा अतिविषा उपविषा अरुणा ॥ ९९ ॥ श्रृंगी महौषधं अष्टकं अतिविषायाः "अतिविख इति ख्यातायाः।"क्षीरावी दु. ग्धिका द्वे दुग्धी इति ख्यातायाः । शतमूली बहुसुता अभीरुः इंदीवरी वरी॥१०॥ ऋष्यप्रोक्ता भभीरुपत्री नारायणी शतावरी अहेरुः दशकमपि स्त्रीलिंगं सहस्रमल्याः " शतावरीति ख्यातायाः।" पीतदुः कालीयकः "कालेयकः" हरिद्रुः ॥१०१॥ दावी पचंपचा “पचंबचेत्यपि" दारुहरिद्रा पर्जनी सप्तकं दारुहळद इति ख्यात. स्य । वचा उप्रगंधा षष्ठंथा गोलोमी शतपर्विका पंचकं वचायाः वेखंड इति ख्यातायाः ॥ १०२ ॥ या शुक्ला वचा सा हैमवतीत्येकम् । वैद्यमाता सिंही वाशिका "दंत्यमध्यापि" वृषः अटरूषः "अटरुषः" सिंहास्यः वासकः वाजिदंतकः For Private And Personal
SR No.020030
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorChintamani Shastri
PublisherGovernment Central Book Depo
Publication Year1882
Total Pages463
LanguageHindi
ClassificationDictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy