SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः 'अरविन्दमशोकं च चूतं च नवमल्लिका नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया 'इन्दिरा लोकमाता मा क्षीरोदतनया रमा भार्गवी लोकजननी क्षीरसागरकन्यका' शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः [ ४. स्वर्गवर्गः For Private and Personal Use Only ४७ ४८ ४९ ५० ५१ ५२ ** ** ** ** ५३ ५४ ** ** ५५ ५६ , तलाङ्कः, मुसली, हली, संकर्षणः, सीरपाणिः, कालिन्दीभेदन:, बल:, इति १७ बलरामस्य ॥ —— मदनः, मन्मथः, मारः, प्रद्युम्नः, मीनकेतनः, कंदर्पः, दर्पकः, अनङ्गः, कामः, पञ्चशरः, स्मरः, शम्बरारिः, मनसिजः, कुसुमेषुः, अनन्यजः, पुष्पधन्वा, रतिपतिः, मकरध्वजः, आत्मभूः इति १९ मदनस्य ॥ब्रह्मसूः, विश्वकेतुः, अनिरुद्धः, उषापतिः, इति ४ प्रद्युम्नसूनोः ॥ - लक्ष्मीः, पद्मालया, पद्मा, कमला, श्रीः, हरिप्रिया, इति ६ लक्ष्म्याः ॥-- - लक्ष्मीपतेर्विष्णोः शङ्खः पाञ्चजन्यः । तस्य चक्रं सुदर्शनम् । तस्य गदा कौमोदकी । तस्य खप्नो नन्दकः । तस्य मणिः कौस्तुभः ॥ - गरुत्मान्, गरुडः, तार्क्ष्यः, वैनतेयः,
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy