SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० अमरकोषे [६. अव्ययवर्गः तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने २८३७ नाम प्राकाश्यसंभाव्यत्रोधोपगमकुत्सने २८३८ अलं भूषणपर्याप्तिशक्तिवारणवाचकम् २८३९ हुँ वितर्के परिप्रश्ने समयान्तिकमध्ययोः २८४० पुनरप्रथमे भेदे निर्निश्चयनिषेधयोः २८४१ स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा २८४२ ऊर!री चोरी च विस्तारेऽङ्गीकृतौ त्रयम् २८४३ स्वर्गे परे च लोके स्वर्वार्तासंभाव्ययोः किल २८४४ निषेधवाक्यालंकारजिज्ञासानुनये खलु २८४५ समीपोभयतः शीघसाकल्याभिमुखेऽभितः २८४६ नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि २८४७ तिरोऽन्तौ तिर्यगर्थे हा विषादशुगर्तिषु २८४८ अहहेत्यद्भुते खेदे हि हेताववधारणे २८४९ ६. अव्ययवर्गः चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः २८५० मुहुः पुनःपुनः शश्वदभीक्ष्णमसकृत्समाः २८५१ जोषम् । पृच्छायां जुगुप्सने किम् । प्राकाश्यादिपञ्चके नामशब्दः । भूषणमलंकारः पर्याप्तिः परिपूर्णता, शक्तिः सामर्थ्य, वारणं च, एतदर्थेऽलंशब्दः क्रमेण । वितर्कपरिप्रश्नयोहंकारः । समीपमध्ययोः समया। प्रथमाभावे भेदे च पुनः । निश्चये निषेधे च निः । प्रबन्धे चिरातीते निकटे आगामिके पुराशब्दः । विस्तारेऽङ्गीकृतौ च ऊररी, ऊरी, उररी, इति ३ । खर्गे परलोके च स्वः। वार्तायां संभाव्ये संभावनीये किल । निषेधे वाक्यालंकारे जिज्ञासायां अनु. नये खलुशब्दः । समीपादिपञ्चकेऽभितः । नाम्नि प्राकाश्ये च प्रादुः । अन्योन्यार्थे रहसि च मिथः। अन्तधाने तिर्यगर्थे च तिरः। विषादाद्यर्थत्रयेहाकारः। अद्भुते खेदे च अहहशब्दः । हेताववधारणे च हिशब्दः ॥ २८५०-२८९५.चिराय,चिररात्राय, चिरस्य, 'आध'शब्दात् चिरेण, चिरात्, चिरम्, इति ६ चिरार्थकाः।-मुहुः, पुनःपुनः, शश्वत्, अभीक्ष्णम् , असकृत् , For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy