SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भामरको २२६ [५. नानार्यवर्ग: किंशारू सस्यशकेषु मरू धन्वधराधरौ २६६१ अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दी पयोधरौ २६६२ ध्वान्तारिदानवा वृत्रा बलिहस्तांशवः करा: २६६३ प्रदरा भङ्गनारीरुग्बाणा अस्राः कचा अपि २६६४ अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ २६६५ स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः २६६६ मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रि २६६७ कबुरेऽथ प्रतिज्ञाजिसंविदापत्सु संगर: २६६८ वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि २६६९ मखेषुयूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः २६७० आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते २६७१ अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च २६७२ स्याजङ्गमे परीवारः खड्गकोशे परिच्छदे २६७३ सस्ये शूके च किंशारुः । धन्वा निर्जलदेशः । धराधरः पर्वतः । सोऽपि मरुस्थलीसंबन्धान्मरुः । दुमशैलार्केषु अद्रिशब्दो वर्तते । त्रियाः स्तनः कुचः, अब्दो मेघः, उभौ पयोधरौ। ध्वान्तमन्धकारः, मरिः शत्रुः, दानवो दनुजमेदः, एते वृत्राः। राज्ञा ग्राह्यभागो बलिः । अंशू रश्मिः । हस्तश्च करः । नारीरुक् स्त्रीणां रोगमेदखत्र, भावाणयोश्च प्रदरः। कचाः केशाः, 'मपि'शब्दात्कोणेऽप्यन्नः। न जाते शृङ्गे यस्य स एवंभूतो गौः। काले श्मश्रूत्थानसमयेऽपि यो ना पुरुषोऽश्मश्रुः श्मश्रुरहितस्तावुभावपि तबरौ। खणे, 'अपि'शब्दाद्वित्तमात्रे रा इत्येकाक्षरम्। पर्यकपरिवारयोः परिकरः । मुक्तादिसंशुद्धौ तारः । वायो शारः। स तु शारशब्दः कर्बुरे शबलवर्णे त्रिषु । आजियुद्धम् । संवित् क्रियाकारः। आपदि प्रतिज्ञायां च संगरः। वेदमेदे गुप्तवादे रहसि कर्तव्यावधारणे मन्त्रःरवो मिन्टः, 'अपि'शब्दात्सख्यौ मित्रं क्लीबम् । वज्रध्वनी, बाणे, यूपमण्डे, अपि'शब्दाहम्भोली च स्वरुः । गुह्ये उपस्थे, 'अपि'शब्दाद्येऽप्यवस्करः । र्यरवे वाधध्वनी, गजगार्जिते तूर्ये च आडम्बरः । अभियोगोऽभिप्रहणम् , चोरस्य कर्म चौर्यम्। सबहनं कवचादिग्रहणम्, एतेष्वभिहारः । बामे बामविशेषे सड़कोशे असिपिधायके चर्मादौ परिच्छदे उपकरणे परीवारः । विटपी वृक्षः । For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy