SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः २२९६-२३१९ ] तृतीयं काण्डम् १९७ निपाठनिपठी पाठे तेमस्तेमौ समुन्दने २३०७ आदीनवासवा क्लेशे मेलके सङ्गसंगमौ २३०८ संवीक्षणं विचयनं मार्गणं मृगणा मृगः २३०९ परिरम्भः परिप्वङ्गः संश्लेष उपगृहनम् २३१० निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् २३११ प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः २३१२ उपशायो विशायश्च पर्यायशयनार्थको २३१३ अर्तनं च ऋतीया च हणीया च घृणार्थकाः २३१४ स्याव्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये २३१५ पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः २३१६ प्रेषणं यत्समाहूय तत्र स्यात्प्रतिशासनम् २३१७ स संस्तावः क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् २३१८ निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः २३१९ इति ३ पठनस्य ॥-तेमः, स्तेमः, समुन्दनम् , इति ३ आर्दीभावस्य ॥आदीनवः, आस्रवः, क्लेशः, इति ३ क्लेशस्य ॥--मेलकः, सङ्गः, सङ्गमः, इति ३ सङ्गमस्य ॥-संवीक्षणम् , विचयनम् , मार्गणम् , मृगणा, मृगः, इति ५ तात्पर्येण वस्तूनां गवेषणस्य ॥ परिरम्भः, परिष्वङ्गः, संश्लेषः, उपगूहनम् , इति ४ आलिङ्गनस्य ॥-निर्वर्णनम् , निध्यानम् , दर्शनम् , आलोकनम् , ईक्षणम्, इति ५ निरीक्षणस्य ॥-प्रत्याख्यानम् , निरसनम्, प्रत्यादेशः, निराकृतिः, इति ४ निराकरणस्य ॥ उपशायः, विशायः, इति २ पर्यायेण प्रहरकादौ शयनार्थस्य ।।-अर्तनम् , ऋतीया, हृणीया, घृणा, इति ४ जुगुप्सायाः॥-व्यत्यासः, विपर्यासः, व्यत्ययः, विपर्ययः, इति ४ व्यतिक्रमस्य ॥--पर्ययः, अतिक्रमः, अतिपातः, नपात्ययः इति ४ अतिक्रमस्य ॥ समाहूय यद्भुत्यादीनां प्रेषणं तत्र प्रतिशासनं स्यात् १। ऋतुषु द्विजन्मनां स्तुतिभूमिः संस्ताव इति १। यस्मिन्काष्ठे काष्ठं निधाय तक्ष्यते स काष्ठरूप आधारः उद्धन For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy