SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८४ ० अमरकोषे [३. विशेष्यनिन्नवर्ग: उत्पतिष्णुस्तूत्पतिताऽलंकरिष्णुस्तु मण्डनः २०८२ भूप्णुर्भविष्णुर्भविता वर्तिष्णुर्वर्तनः समो २०८३ निराकरिष्णुः क्षिप्नुः स्यात् मान्द्रस्निग्धस्तु मेदुरः ज्ञाता तु विदुरो विन्दुर्विकासी तु विकस्वरः २०८५ विसृत्वरो विसमरः प्रसारी च विसारिणि २०८६ सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी २०८७ क्रोधनोऽमर्षणः कोपी चण्डस्यत्यन्तकोपनः २०८८ जागरूको जागरिता घूर्णितः प्रचलायितः २०८९ स्वप्नक्शयालुनिंद्रालुनिंद्राणशयिती समो २०९० पराङ्मुखः पराचीनः स्यादवाडप्यधोमुखः देवानञ्चति देवद्यङ् विष्वद्यङ् विश्वगश्चति २०९२ यः सहाञ्चति सध्यङ् स स तिर्य यस्तिरोऽञ्चति २०९३ वर्धनशीलस्य ॥--उत्पतिष्णः, उत्पतिता, इति २ उत्पतनशीलस्य ।।--- अलंकरिष्णुः, मण्डनः, इति २ अलंकरणशीले ॥-भूष्णुः, भविष्णः, भविता, इति ३ भवनशीले ॥-वर्तिष्णुः, वर्तनः, इति २ वर्तनशीले ॥--निराकरिष्णुः, क्षिः, इति २ निराकर्तरि । सान्द्रनिग्धः मेदरः स्यात् १॥-ज्ञाता, विदुर , विन्दुः, इति ३ ज्ञानरि ॥--विकामी, विकस्बरः, इति २ विकासशीले ||--- विसत्वरः, विनमरः, प्रसारी, विसारी. दति ४ प्रसरणशीले ॥-सहिष्णुः, सहनः, क्षन्ता, तितिक्षुः, क्षमिता, क्षमी, इति । क्षमाशीले ॥---क्रोधनः, अमपणः, कोपी, इति ३ कोपशीलम्ब!!---चण्ड : अत्यन्तकोपनः, इति २ अतिक्रोधशीले ॥-जागरूकः, जागरिता, इति । जागरणशीले ॥-घूर्णितः, प्रचलायितः, इनि २ निद्राघुर्णितस्य ।।वनक्, शयालः, निद्रालुः, इनि ३ निद्राशीलस्य ॥-निद्राणः, शयितः, इति २ सुप्तस्य ।।-परामुखः, पराचीनः, इनि २ विमुखस्य ।। -अवाङ्ग, अपोमुखः, इति २ अवामुखस्य । यो देवानवनि स देवद्यड़ १ । यो विष्वगञ्चति स विष्वद्य १ । यः सहाञ्चति स सध्यङ् १ । यस्तिरोऽधति स For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy