SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्तयः १९०० - १९२४ ] द्वितीयं काण्डम् पिञ्जरं पीतनं तालमालं च हरितालके गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु बोलगन्धरसप्राणपिण्डगोपरसाः समाः डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् नागसीसकयोगेष्टवप्राणि त्रपु पिच्चटम् रङ्गवङ्गे अथ पिस्तूलोऽथ कमलोत्तरम् स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि मेषकम्बल ऊर्णायुः शशोणं शशलोमनि मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका नैपाली कुनटी गोला यवक्षारो यवाग्रजः पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः " १६३ - त्रपु, नम्, तालम्, आलम्, हरितालकम् इति ५ हरितालस्य ॥-रेयम्, अर्थ्यम्, गिरिजम्, अश्मजम्, शिलाजतु, इति ५ शिलाजतुनः ॥ - बोलः, गन्धरसः, प्राणः, पिण्डः, गोपरसः, इति ५ गन्धरसस्य ॥ - डिण्डीरः, अब्धिकफः, फेनः, इति ३ समुद्रफेनस्य ॥ - सिन्दूरम्, नागसंभवम्, इति २ सिन्दूरस्य ॥ - नागम्, सीसकम्, योगेष्टम्, वप्रम्, इति ४ सीसस्य ॥ - पिच्चटम्, रङ्गम्, वङ्गम् इति ४ वङ्गस्य ॥ - पिचुः, तूलः, इति २ कार्पासस्य ॥ कमलोत्तरम्, कुसुम्भम्, वह्निशिखम्, महारजनम्, इति कुसुम्भस्य ॥मेषकम्बलः, ऊर्णायुः, इति २ कम्बलस्य ॥ -- शशोर्णम्, शशलोम, इति २ शशलोम्नः ॥ - मधु, क्षौद्रम्, माक्षिकम् इति ३ मधुनः ॥ - मधूच्छिष्टम्, सिक्थकम् इति २ मधूच्छिष्टस्य ॥ - मनःशिला, मनोगुप्ता, मनोहा, नागजिह्निका, इति ४ मनःशिलायाः ॥ - नेपाली, कुनटी, गोला, इति ३ नेपालदेशोद्भवमनः शिलायाः ॥ - यवक्षारः, यवाग्रजः, पाक्य:, इति ३ यवक्षारस्य ॥ - सर्जिकाक्षारः, कापोतः, सुखवर्चकः, इति ३ क्षारभेदस्य ॥- > For Private and Personal Use Only १९१३ १९१४ १९१५ १९१६ १९१७ १९१८ १९१९ १९२० १९२१ १९२२ १९२३ १९२४
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy