SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोपे १३४ [९. क्षत्रियवर्गः गण्डः कटो मदो दानं वमथुः करशीकरः १५४१ कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् १५४२ अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् १५४३ अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका १५४४ अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् १५४५ आसनं स्कन्धदेशः स्यात् पद्मकं बिन्दुजालकम् १५४६ पाश्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः १५४७ द्वौ पूर्वपश्चाजवादिदेशौ गात्रावरे क्रमात् १५४८ तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले १५४९ अन्दुको निःाडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् १५५० दूष्या कक्ष्या वरत्रा स्यात् कल्पना सजना समे १५५१ प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः १५५२ हस्तिनां वृन्दे ॥–करिणी, धेनुका, वशा, इति ३ हस्तिन्याः । हस्तिनो गण्डः कपोलः कटः स्यात् १॥-मदः, दानम् , इति २ मदोदकस्य ॥ वमथुः, करशीकरः, इति २ करिकरान्निर्गतजलकणस्य शिरसः पिण्डौ कुम्भो स्याताम् । तयोः कुम्भयोर्मध्ये आकाशस्थानं विदुः स्यात् १ । गजस्य ललाटं अवग्रहः १॥-ईषिका, अक्षिकूटकम् , इति र नेत्रगोलकस्य। हस्तिनः अपाङ्गदेशो निर्याणम् १। कर्णस्य मूलं चूलिका स्यात् १। कुम्भस्याधोभागे वाहित्थम् १। इदं ललाटस्याप्यधः । अस्य वाहित्थस्याधोभागे दन्तयोर्मध्यं प्रतिमानं स्यात् १ । गजस्य स्कन्धदेश आसनम् १ । बिन्दुजालकं पद्मकं स्यात् १ । गजस्य पार्श्वभागः पक्षभागः स्यात् १।अग्रतो यो भागः सः दन्तभागः स्यात् १। हस्तिनः पूर्वजङ्घादिदेशोगात्रं स्यात् १ । पश्चाजवादिदेशोऽवरं स्यात् १ । तोत्रम् , वेणुकम् , इति २ तोदनदण्डस्य । बन्धनाधारस्तम्मे आलानमिति १॥--शृङ्खलम् , अन्दुकः, निगडः, इति ३ शृङ्खलस्य ॥-अङ्कुशः, सृणिः, इति २ अङ्कुशस्य । सृणिः स्त्रियाम् ॥-दूष्या, कक्ष्या, वरत्रा, इति ३ मध्यबन्धनोपयोगिन्याश्चर्मरज्वाः ॥-कल्पना, सज्जना, इति २ नायकारोहणार्थ गजसजीकरणे ॥--प्रवेणी, आस्तरणम् , वर्णः, परिस्तोमः, कुथः, इति ५ गजपृष्ठवर्तिन आस्तरणस्य For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy