SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पतयः १३३९-१३६२] द्वितीयं काण्डम् समुद्गकः संपुटकः प्रतिग्राहः पतगृहः १३५१ प्रसाधनी कङ्कतिका पिष्टातः पटवासकः दर्पणे मुकुरादशौं व्यजनं तालवृन्तकम् १३५३ ८. ब्रह्मवर्गः सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ १३५४ वंशोऽन्ववायः संतानो वर्णाः स्युाह्मणादयः १३५५ विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् १३५६ राजबीजी राजवंश्यो बीज्यस्तु कुलसंभवः १३५७ महाकुलकुलीनार्यसभ्यसजनसाधवः १३५८ ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चतुष्टये १३५९ आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः १३६० विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिवृतः १३६१ विद्वान् विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः १३६२ दीपस्य ॥-पीठम् , आसनम् , इति २ आसनस्य ॥-समुद्गकः, संपुटकः, इति २ संपुटस्य ॥---प्रतिग्राहः, पतगृहः, इति २ पतनहस्य ।-प्रसाधनी, ककृतिका, इति २ केशमार्जन्याः ॥-पिष्टातः, पटवासकः, इति २ पिष्टातस्य ।- दर्पणः, मुकुरः, आदर्शः, इति ३ दर्पणस्य ॥-व्यजनम् , तालवृन्तकम्, इति २ व्यजनस्य ॥ १३५४-१४६८ सन्ततिः, गोत्रम् , जननम् , कुलम् , अभिजनः, अन्वयः, वंशः, अन्ववायः, संतानः, इति ९ वंशस्य । ब्राह्मणादयो वर्णाः स्युः, इति १ । ब्राह्मण-क्षत्रिय-वैश्य-शूद्रा वर्णाश्चातुर्वर्ण्यमिति १॥-राजबीजी, राजवंश्यः, इति २ राजवंशोत्पन्नस्य ॥-बीज्यः, कुलसंभवः, इति २ कुलमात्रोत्पन्नस्य ॥-महाकुलः, कुलीनः, आर्यः, सभ्यः, सज्जनः, साधुः, इति ६ सजनस्य । ब्रह्मचारी, गृही, वानप्रस्थः, मिक्षुः, इति ४ आश्रमशब्दवाच्याः ॥द्विजातिः, अप्रजन्मा, भूदेवः, वाडवः, विप्रः, ब्राह्मणः, इति ६ ब्राह्मणस्य । असौ ब्राह्मणो यागादिभिर्वृतः षद्कर्मा स्यात् १॥-विद्वान् , विपश्चित् , दोषज्ञः, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy