SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्कयः ११७२-११९३ ] द्वितीयं काण्डम् ११८६ ११८७ आनाहस्तु निबन्धः स्याग्रहणीरुक प्रवाहिका प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः व्याधिभेदा विद्रधिः स्त्रीज्वरमेहभगंदराः 'श्लीपदं पादवल्मीकं केशन स्त्विन्द्रलुप्तकः ' अश्मरी मूत्रकृच्छ्रं स्यात् पूर्वे शुक्रावधेस्त्रिषु रोगहार्य गदकारी भिषग्वैद्यौ चिकित्सके वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् 'लानग्लास्तू आमयावी विकृतो व्याधितोऽपटुः आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ दगुणो दरोगी स्यादर्शोरोगयुतोऽर्शसः वातकी वातरोगी स्यात् सातिसारोऽतिसार की स्युः क्लिन्नाक्षे चुलचिलपिल्लाः क्लिन्नेऽक्षिण चाप्यमी १९९३ ११८८ ११८९ ११९० ११९१ ११९२ १०५ For Private and Personal Use Only ११८३ ११८४ ११८५ ** > दुर्नामकम्, अर्शः, इति २ अर्शोरोगस्य ॥ - आनाहः, निबन्धः, इति २ मलमूत्रनिरोधस्य ॥ - ग्रहणीरुकू, प्रवाहिका, इति २ संग्रहणीरोगस्य ॥ -प्रच्छर्दिका, वमिः, वमधुः, इति ३ वमनरोगस्य । तत्राद्यं द्वयं स्त्रियाम् वमधुः पुंसि । अथ व्याधिभेदा वक्ष्यन्ते – विद्रधिः, ज्वरः, मेहः, भगंदरः इति ४ ॥ —अश्मरी, मूत्रकृच्छ्रम्, इति २ अश्मर्याः ॥ - इतः परं शुक्रावधैर्वक्ष्यमाणाच्छुक्रशब्दात्पूर्वे मूच्छितान्तास्त्रिषु वाच्यलिङ्गाः ॥ - रोगहारी, अगदंकारः, भिषक, वैद्यः, चिकित्सकः, इति ५ वैद्यस्य ॥ वार्तः, निरामयः, कल्यः, इति ३ रोगरहितस्य ॥ - उल्लाघ इत्येकं रोगान्मुक्तस्य ॥ ग्लानः, ग्लाम्नुः, इति २ रोगादिवशाद्धर्षरहितस्य ॥ -- आमयावी, विकृत, व्याधितः, अपटुः, आतुरः, अभ्यमितः, अभ्यान्तः, इति ७ रोगिणः ॥ - पामनः, कच्छुरः, इति २ पामायुक्तस्य ॥ - दगुणः, दरोगी, इति २ दद्रुयुक्तस्य ॥ -अशरोगेण युतः अर्शस इत्युच्यते १ | वातकी वातोऽतिशयितोऽस्य १ ॥ सातिसारः, अतिसारकी, इति २ अतिसारयुक्तस्य ॥ - क्लिन्नाक्षः, चुल्लः, चिल्लः, पिहः, इति ४ क्लदयुक्ताक्षस्य ॥ - अमी चुल्ल- चिल्ल- पिल्लास्त्रयः क्लिन्नेऽक्ष्णि च क्लेदयुक्ते नेत्रेऽपि
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy