SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ अमरकोषे [६. सिंहादिवर्गः १०६२ नगाकोवाजिविकिरविविष्किरपतत्रयः १०५४ नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः १०५५ तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः १०५६ तित्तिरिः कुकुभो लावो जीवंजीवश्चकोरकः कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः १०५८ गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम् १०५९ स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरभे स्त्रियो १०६० प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः १०६१ पेशी कोषो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम् । पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः १०६३ स्त्रीपुंसौ मिथुनं द्वन्द्वं युग्मं तु युगलं युगम् १०६४ समूहो निवहव्यूहसंदोहविसरबजाः स्तोमौघनिकरवातवारसंघातसंचयाः १०६६ समुदायः समुदयः समवायश्चयो गणः १०६७ नीडोद्भवः, गरुत्मान् , पित्सन् , नभसंगमः, इति २७ पक्षिमात्रस्य । अथ तेषां विशेषाः-हारीतः, मद्गः, कारण्डवः, प्लवः, तित्तिरिः, कुक्कभः, लावः, जीवंजीवः, चकोरकः, कोयष्टिकः,टिटिभकः, वर्तकः,वर्तिका, इति १३॥--गरुत्, पक्षः, छदः, पत्रम् , पतत्रम् , तनूरुहम् , इति ६ पक्षस्य ॥-पक्षस्य मूलं पक्षतिरित्युच्यते । पक्षतिः स्त्रियाम् ॥-चक्षुः, त्रोटिः, इति २ पक्षितुण्डस्य ॥ उमे स्त्रियोः ॥प्रहीनम् , उड्डीनम्, संडीनम् , इति ३ खगानां गतिक्रियासु ॥पेशी, कोषः, अण्डम् , इति ३ अण्डस्य। पेशी स्त्री । कोषोऽस्त्रियाम् । अण्ड द्विहीने क्लीबे ॥--कुलायः, नीडम्, इति २ पक्षिगृहस्य ॥-पोतः, पाकः, अर्भकः, डिम्भः, पृथुकः, शावकः, शिशुः, इति ७ शिशुमात्रस्य ॥-स्त्रीपुंसी, मिथुनम् , द्वन्द्वम् , इति ३ स्त्रीपुरुषरूपयुग्मस्य ॥-युग्मम् , युगलम् , युगम् , इति ३ युग्मस्य ।।-समूहः, निवहः, व्यूहः, संदोहः, विसरः, व्रजः, स्तोमः, ओषः, निकरः, बातः, वारः, संघातः, संचयः, समुदायः, समुदयः, समवायः, For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy