SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे [६. सिंहादिवर्गः तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः । ९८४ तृणराजाह्वयस्तालो नालिकेरस्तु लागली ९८५ घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु ९८६ फलमुद्रेगमेते च हिन्तालसहितास्त्रयः ९८७ खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः ૧૮૮ ६. सिंहादिवर्गः सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः 'कण्ठीरवो मृगरिपुर्मुगदृष्टिमंगाशनः ** पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः' ** शार्दूलद्वीपिनौ व्याघे तरक्षुस्तु मृगादनः वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः ९९१ दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि कपिप्लवंगप्लवगशाखामृगवलीमुखाः ९९३ ९८९ ॥-तृणानां संहतिः समूहः तृण्येत्युच्यते १ ॥–नडानां संहतिर्नड्यत्युच्यते १ ॥ तृणराजः, तालः, इति २ तालस्य ॥-नालिकेरः, लागली, इति २ नालिकेरस्य ॥-घोण्टा, पूगः, क्रमुकः, गुवाकः, खपुरः, इति ५ पूंगवृक्षस्य ॥ अस्य फलं उद्वेगमित्युच्यते १ ॥-हिन्तालस्तालमेदः ॥खर्जुरः, केतकी, ताली, खजूरी, इति ४ तृणंद्रुमभेदाः॥ ९८९-१०७४-सिंहः, मृगेन्द्रः, पञ्चास्यः, हर्यक्षः, केसरी, हरिः, इति ६ सिंहस्य ॥–शार्दूलः, द्वीपी, व्याघ्रः, इति ३ व्याघ्रस्य ॥ तरक्षुः, मृगादनः, इति २ कुक्कुराकृतेः कृष्णरेखाचित्रितस्य मृगविशेषस्य ॥-वराहः, सूकरः, घृष्टिः, कोलः, पोत्री, किरिः, किटिः, दंष्ट्री, घोणी, स्तब्धरोमा, कोडः, भूदारः, इति १२ सूकरस्य ॥---कपिः, प्लवङ्गः, प्लवगः, शाखामृगः, वलीमुखः, १ नारळ. २ सुपारी, पोफळी. ३ केतकी. For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy