SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२६ ९२८ ९२९ पतयः ९२३-९३६] द्वितीयं काण्डम् पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती ९२४ हयपुच्छी तु काम्बोजी माषपर्णी महासहा ९२५ तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्यपि बर्बरा कबरी तुझी खरपुष्पाऽजगन्धिका ९२७ एलापर्णी तु सुवहा रास्ना युक्तरसा च सा चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि नमस्कारी गण्डकारी समङ्गा खदिरेत्यपि जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः किराततिक्तो भूनिम्बोऽनायेतिक्तोऽथ सप्तला विमला सातला भूरिफेना चर्मकषेत्यपि ९३५ वायसोली स्वादुरसा वयस्थाऽथ मकूलकः ९३६ हैमवती, स्वर्णक्षीरी, हिमावती, इति ४ स्वर्णक्षीयः ॥-हयपुच्छी, काम्बोजी, माषपणी, महासहा, इति ४ माषपाः ॥-तुण्डिकेरी, रक्तफला, बिम्बिका, पीलुपी, इति ४ तुण्डिकेर्याः ॥--बर्बरा, कबरी, तुङ्गी, खरपुष्पा, अजगन्धिका, इति ५ खरपुष्पायाः ॥--एलापर्णी, सुवहा, रास्ना, युक्तरसा, इति ४ एलापाः ॥-चाङ्गेरी, चुकिका, दन्तशठा, अम्बष्टा, अम्ललोणिका, इति ५ अललोणिकायाः ॥-सहस्रवेधी, चुक्रः, अम्लवेतसः, शतवेधी, इति ४ अभ्लैंवेतसस्य ॥-नमस्कारी, गण्डकारी, समगा, खदिरा, इति ४ खदिरायाः ।।- जीवन्ती, जीवनी, जीवा, जीवनीया, मधुस्रवा, इति ५ जीवन्त्याः । कूर्चशीर्षः, मधुरकः शृङ्गः, ह्रस्वागः, जीवकः, इति ५ जीवंकस्य ॥-किराततिक्तः, भूनिम्बः, अनार्यतिकः, इति ३ अनिम्बस्य ॥-सप्तला, विमला, सातला, भूरिफेना, चर्मकषा, इति ५ सप्तलायाः॥-वायसोली, खादुरसा, वयस्था, इति ३ १ पिसोळा. २ रानउडीद. ३ तोंडली. ४ तिळवणी, कानफोडी. ५ कोळिंदण. ६ चुका. ७ अम्लवेतस. ८ लाजाळू. ९हरणवेल, हरणदोडी. १० जीवक. ११ किराईत. १२ शिकेकाई. س سہ سہ سہ سر سم سم ہ ہ س سر هم For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy