SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्तयः ८०४-८३२] द्वितीयं काण्डम् एकाष्ठीला पापचेली प्राचीना वनतिक्तिका कटुः कटं भरा शो करोहिणी कटुरोहिणी मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी आत्मगुप्ताऽजहाऽत्र्यण्डा कण्डुरा प्रावृषायणी ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुश्च मर्कटी चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा प्रत्यक्श्रेणी सुतश्रेणी रण्डामूषिकपर्ण्यपि अपामार्गः शैखरिको धामार्गव मयूर कौ प्रत्यक्पर्णी केशपर्णी किणिही खरमञ्जरी afrat ब्राह्मणी पद्मा भाग ब्राह्मणयष्टिका अङ्गारवली बालेयशाकवर्वरबर्धकाः मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमे पिका मण्डूकपर्णी भण्डीरी भण्डी योजनवल्लयपि यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा ७५ ८१८ ८१९ ८२० ८२१ ८२२ ८२३ ८२४ For Private and Personal Use Only ८२५ ८२६ ८२७ ८२८ ८२९ ८३० ८३१ ८३२ चेली, प्राचीना, वनतिक्तिका, इति १० पीठायाः ॥ कटुः, कटम्भरा, अशोकरोहिणी, कटुरोहिणी, मत्स्यपित्ता, कृष्णभेदी, चक्राङ्गी, शकुलादनी, इति ८ कैटुरोहिण्या: ॥ -- आत्मगुप्ता, अजहा, अव्यण्डा, कण्डुरा, प्रावृषायणी, ऋष्य प्रोक्ता, शुकशिम्बिः, कपिकच्छुः, मर्कटी, इति ९ मर्कट्याः ॥ - चित्रा, उपचित्रा, न्यग्रोधी, द्रवन्ती, शम्बरी, वृषा, प्रत्यक्श्रेणी, सुतश्रेणी, रण्डा, मूषिकपर्णी, इति १० मूषिकपपर्याः ॥ - अपामार्गः, शैखरिकः, धामार्गवः, मयूरकः, प्रत्यक्पर्णी, केशपर्णी, किणिही, खरमञ्जरी, इति ८ अपामार्गस्य ॥ - हञ्जिका, ब्राह्मणी, पद्मा, भार्गी, ब्राह्मणयष्टिका, अङ्गारवल्ली, बालेयशाकः, बर्बरः, वर्धकः, इति ९ भाग्यः ॥ मञ्जिष्ठा, विकसा, जिङ्की, समङ्गा, कालमेषिका, मण्डूकपर्णी, भण्डीरी, भण्डी, योजनवल्ली, इति ९ मञ्जिष्ठायाः ॥ - यासः, यवासः, दुःस्पर्शः, धन्वयासः, कुनाशकः, रोदनी, कच्छुरा, अनन्ता, समुद्रान्ता, दुरालभा, इति १० धन्वयासस्य ॥ – पृश्नि १ पहाडमूळ. २ केदारकुटकी. ३ कुहिली. ४. उंदिरकानी. ५. आघाडा ६ भारंग. ७ मंजिष्ठ. ८ धमासा.
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy