SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७२ Acharya Shri Kailassagarsuri Gyanmandir अमरकोषे जया जयन्ती तर्कारी नादेयी वैजयन्तिका श्रीपर्णमग्निमन्थः स्यात् कणिका गणिकारिका जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले कृष्णपाकफलाविग्नसुषेणाः करमर्दके कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणि केत्यपि वेणी खरा गरी देवताडो जीमूत इत्यपि श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा सिताऽसौ श्वेतसुरसा भूतवेश्यथ मागधी गणिका यूथिकाऽम्बष्ठा सा पीता हेमपुष्पिका [ ५. वनौषधिवर्ग: ७७९ ७८० ७८१ ७८२ ७८३ ७८४ ७८५ ७८६ ७८७ For Private and Personal Use Only ७८८ ७८९. ७९० ७९१ , चाम्पेयस्य ॥ जया, जयन्ती, तर्कारी, नादेयी, वैजयन्तिका, इति ५ वैजयन्तिकायाः ॥ श्रीपर्णम्, अग्निमन्थः, कणिका, गणिकारिका, जयः, इति ५ कणिकायाः ॥ - कुटजः शक्रः, वत्सकः, गिरिमल्लिका, इति ४ कुजस्य ॥ - एतस्यैव कुटजस्य फले कलिङ्गम्, इन्द्रयवम् भद्रयवम्, इति ३ ॥ —–कृष्णपाकफलः, अविन्नः, सुषेणः, करमर्दकः, इति ४ कैरमर्दकस्य ॥ —– कालस्कन्धः, तमालः, तापिच्छ:, इति ३ तमालस्य ॥ - सिन्दुकः, सिन्दुवारः, इन्द्रसुरसः, निर्गुण्डी, इन्द्राणिका, इति ५ सिन्दुवारस्य ॥ वेणी, खरा, गरी, देवताडः, जीमूतः, इति ५ देवतालस्य ॥ - श्रीहस्तिनी, भूरुण्डी, इति २ हस्तिकर्णाभपत्रस्य शाकमेदस्य ॥ तृणशून्यम्, मल्लिका, भूपदी, शीतभीरुः, इति ४ मल्लिकायाः ॥ सैव माल्लिका वनोद्भवा ऑस्फोटेत्युच्यते ॥ - शेफालिका, सुवद्दा, निर्गुण्डी, नीलिका, इति ४ कृष्णपुष्पाया निर्गुण्ड्याः ॥ असौ निर्गुण्डी, सिता, श्वेतसुरसा, भूतवेशी, इति चोच्यते ॥ — मागधी, गणिका, यूथिका, अम्बष्ठा, इति ४ यूथिकायाः ॥ १ नागचाफा. २ टाहाकळ, थोर ऐराण. ३ नरवेल. ४ कुडा. ५ करवंद. ६ निगडी, निर्गुडी. ७ देवडांगरी. ८ थोर कुर्डई. ९ मोगरी १० रानमोगरी ११ रान निर्गुडी१२ कातरी निर्गुडी. १३ जुई.
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy