SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६ अमरकोषे तिनिशे स्यन्दनो नेमी रथगुरतिमुक्तकः वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनी आघात मधूके तु गुडपुष्पमधुद्रुमौ वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसंभवे अटकन्दरालौ द्वावङ्कोटे तु निकोचकः पलाशे किंशुकः पर्णो वातपोथोऽथ वेतसे रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ बिल्वे शाण्डिल्यशैलूषौ मालूर श्रीफलावपि प्रक्षो जटी पर्कटी स्यान्यग्रोधो बहुपाइटः [ ५. वनौषधिवर्ग: ७०१ ७०२ ७०३ ७०४ For Private and Personal Use Only ७०५ ७०६ ७०७ ७०८ ७०९ ७१० ७११ ७१२ ७१३ इति ४ निम्बतरोः ॥ —तिनिशः, स्यन्दनः, नेमी, रथद्रुः, अतिमुक्तकः, वञ्जुलः, चित्रकृत्, इति ५ तिंनिशस्य ॥ पीतनः, कपीतनः, आम्रातकः, इति ३ अम्रातकस्य ॥ - मधूकः, गुडपुष्पः, मधुद्रुमः, वानप्रस्थः, मधुष्टीलः, इति ५ मधूकस्य ॥ जलजेऽत्र मधूके मधूलक इति १ ॥ - पीलुः, गुडफलः, स्रंसी, इति ३ पीलुवृक्षस्य ॥ अक्षोटः कन्दरालः, इति २ पर्वत - पीलोः ॥ अङ्कोटः, निकोचकः, इति २ अङ्कोटस्य ॥ पलाशः, किंशुकः, पर्णः, वातपोथः, इति ४ पलाशस्य ॥ - वेतसः, रथः, अभ्रपुष्पः, विदुरः, शीतः, वानीरः, वञ्जलः, इति ७ वेतसस्य ॥ - परिव्याधः, विदुलः, नादेयी, अम्बुवेतसः, इति ४ जलवेतसस्य । नादेयी स्त्री ॥ - शोभाञ्जनः, शिग्रुः, तीक्ष्णगन्धकः, अक्षीवः, मोचकः, इति ५ शिंग्रोः ॥ - असौ शोभाञ्जनो रक्तो रक्तपुष्पश्चेत मधुशिग्रुरित्युच्यते ॥ अरिष्टः, फेनिल:, इति २ अरिष्टस्य ॥― बिल्वः, शाण्डिल्यः, शैलूषः, मालूरः, श्रीफलः, इति ५ बिल्वैस्य ॥ - प्रक्षः, जटी, पर्कटी, इति ३ क्षस्य ॥ न्यग्रोधः, बहुपात्, वटः, इति वॅटस्य ॥ १ कडुनिंब. २ तिवस. ३ अंबाडा ४ मोहा. ५ लांबपानी मोहा. ६ अक्रोड. ७ डोंगरी अक्रोड. ८ पिस्ते. ९ फळस. १० वेत. ११ शेवगा, शेगट. १२ रिठा. १३ बेल१४ पिंपरी. १५ वड.
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy