SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४० www.kobatirth.org अमरकोपे Acharya Shri Kailassagarsuri Gyanmandir [ १०. नाट्यवर्गः पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि कोपकोधामर्षरोपप्रतिधा रुधौ स्त्रियो शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः प्रेमा ना प्रियता हार्द प्रेम स्नेहोऽथ दोहदम् इच्छा काङ्क्षा स्पृहा तृड् वाञ्छा लिप्सा मनोरथः कामोऽभिलाषस्तर्पश्च सोऽत्यर्थ लालसा द्वयोः उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाकु कपटोsस्त्री व्याजदम्भोपधयश्छद्मकैतवे कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता For Private and Personal Use Only ४१२ ४१३ ४१४ ४१५ ४१६ ४१७ ४१८ ४१९ ४२० ४२१ ४२२. -- - , मन्युः, शोकः, शुक्, इति ३ शोकस्य ॥ - पश्चात्तापः, अनुतापः, विप्रतीसार:, इति ३ पश्चात्तापस्य ॥- - कोप:, क्रोधः, अमर्षः, रोषः, प्रतिघः, रुट्, कुम, इति ७ क्रोधस्य ॥ रुट्कुधौ स्त्रियाँ स्त्रीलिङ्गे ॥ शुचौ शुद्धे चरित आचरणे शीलम् ॥ उन्मादः, चित्तविभ्रमः इति २ चेतसोऽनवस्थितेः ॥प्रेमा, प्रियता, हार्दम्, प्रेम, स्नेहः, इति ५ प्रेम्णः ॥ तत्र 'प्रेमा' ना पुमान्, स्नेहश्व ॥ - दोहदम्, इच्छा, काङ्क्षा, स्पृहा, ईहा, तृट्, वाञ्छा, लिप्सा, मनोरथः, कामः, अभिलाषः, तर्षः, इति १२ स्पृहायाः ॥ स तर्षो महांश्चेत् लालसा । द्वयोः स्त्रीपुंसयोः ॥ - उपाधिः, धर्मचिन्ता, इति २ धर्मचिन्तनस्य । तत्र 'उपाधिः' पुंसि ॥ - आधिः, मानसी व्यथा, इति २ मनः पीडायाः । आधिः उच्यते पुंसि ॥ - चिन्ता, स्मृतिः, आध्यानम्, इति ३ स्मरणस्य ॥— उत्कण्ठा, उत्कलिका, इति २ उत्कण्ठायाः ॥ -- उत्साहः, अध्यवसायः, इति २' उत्साहस्य ॥ येन कृत्वा असाध्यसाधनेऽप्युद्यतो भवति, स उत्साहोऽतिशक्तिभाक् साऽतिशक्तिश्चेत् वीर्यमुच्यते ॥ कपटः, व्याजः, दम्भः, उपधिः, छद्म, कैतवम्, कुसृतिः, निकृतिः, शाम्यम्, इति ९ शाठ्यस्य ॥ -
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy