SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३८ ३३९ ३४० ३४१ اس पतयः ३२६-३४६] प्रथमं काण्डम् पारुष्यमतिवादः स्याद्भर्त्सनं त्वपकारगीः यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः अनुलापो मुहुर्भाषा विलापः परिदेवनम् विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः सुप्रलापः सुवचनमपलापस्तु निह्नवः 'चोद्यमाक्षेपाभियोगौ शापाकोशौ दुरेषणा अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्याविकत्थनम्' संदेशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका ३४३ ३४४ ** ** ३४५ ३४६ 'अपवादवत्' इति वत्प्रत्ययेनावादीनामुपकोशस्य चैलिकतं ज्ञापितम् । उप क्रोशान्ता अवणादयः, पुंसीति तात्पर्यम् ॥–पारुष्यम् , अतिवादः, इति निष्ठुरभाषणस्य ॥-अपकारगी: अपकारार्थकं भावणं, तद् भर्सनमुच्यते॥कस्यांचित् व्यक्तौ क्रोधपूर्वकं दोषप्रतिपादनं उपालम्मः । स द्वेधा । यः सनिन्द निन्दायुक्त उपालम्भः तत्र परिभाषणमिति ॥--मथुनं प्रति परस्त्रीपुरुषसंयोगे निमित्तेन य आक्रोशस्तत्र आक्षारणेति ।-आभागना, आलापः, इति अन्योन्यसंवोधनपूर्वकभाषणस्य ॥ यदनर्थक वचः स प्रलाप इति ॥अनुलापः, मुहुर्भाषा, इति २ बहुशोभाषणस्य ॥-विलापः, परिदेवनम् , इति । रोदनपूर्वकभाषणस्य ॥–विप्रलापः, विरोधोक्तिः, इति २ अन्योन्यविरुद्धभाषणस्य ॥-मिथः परस्परमुक्तिप्रत्युक्तियुक्तं यद्भाषणं स संलापः ॥-सुप्रलापः, सुवचनम् , इति २ सुभाषितस्य ॥-आलापः, निलयः, इति २ गोपन कारिवचनस्य ॥-संदेशवाकू , वाचिकम् , इति २ दूताहि मुखेन संदि श्यमानवचनस्य ॥--उत्तरेऽतः परं वक्ष्यमाणा वार मेदाः सम्यगन्तामि त्रिलिङ्गाः । यथा---रुशन् शब्दः, शद्वचनम् । या अचल्याणी, सा रुदाती॥ अ. को. स. ३ For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy