________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६ २७७
पतयः २६६-२८.] प्रथम काण्डम् जातिर्जातं च सामान्य व्यक्तिस्तु पृथगात्मता चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः
८. धीवर्गः बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः धीर्धारणावती मेधा संकल्पः कर्म मानसम् 'अवधानं समाधानं प्रणिधानं तथैव च' चित्ताभोगो मनस्कारश्चर्चा संख्या विचारणा 'विमर्शो भावना चैव वासना च निगद्यते' अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः संदेहद्वापरौ चाथ समौ निर्णयनिश्चयौ मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् समौ सिद्धान्तराद्धान्तौ भ्रान्तिर्मिथ्यामतिभ्रमः
२७८ २७९ २८०
*
२८१
*
२८२ २८३
२८४
२८५
न्यम् , इति ३ घटत्वादिजातेः ॥-व्यक्तिः, पृथगात्मता, इति २ घटादिव्यक्तः ॥-चित्तम् , चेतः, हृदयम् , वान्तम् , हृत् , मानसम् , मनः, इति ७ चित्तस्य ।
२७८-३११. बुद्धिः, मनीषा, धिषणा, धीः, प्रज्ञा, शेमुषी, मतिः, प्रेक्षा, उपलब्धिः , चित् , संवित् , प्रतिपत् , ज्ञप्तिः, चेतना, इति १४ बुद्धेः ॥-या धारणावती धीः सा मेधा॥-यन्मानसं कर्म मनोव्यापार:स संकल्पः॥-चित्ताभोगः, मनस्कारः, इति २ मनसः सुखादौ तत्परतायाः॥-चर्चा, संख्या, विचारणा, इति ३प्रमाणेरर्थपरीक्षणस्य॥---अध्याहारः, तर्क, ऊहः, इति ३ तर्कस्याविचिकित्सा, संशयः, संदेहः, द्वापरः, इति ४ संशयज्ञानस्य ॥-निर्णयः, निश्चयः, इति २ निश्चयज्ञानस्य ॥-मिथ्यादृष्टिः, नास्तिकता, इति २ परलो. काभाववादिज्ञानस्य ||-व्यापादः, द्रोहचिन्तनम् , इति २ परद्रोहचिन्तनस्य ॥-सिद्धान्तः, राधान्तः, इति २ सिद्धान्तस्य ।-भ्रान्तिः, मिथ्या
For Private and Personal Use Only