SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org अमरकोषे Acharya Shri Kailassagarsuri Gyanmandir घनजीमूतमुदिरजलमुग्धूमयोनयः कादम्बिनी मेघमाला त्रिषु मेघभवेऽस्त्रियम् स्तनितं गर्जितं मेघनिर्घोषे रसितादि च शंपाशतह्रदाहादिन्यैरावत्यः क्षणप्रभा तडित्सौदामनी विद्युच्चञ्चला चपला अपि स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् वृष्टिर्वर्ष तद्विघातेऽवग्राह धारासंपात आसारः शीकरोऽम्बुकणाः स्मृताः वर्षोपलस्तु करका मेघच्छन्नेऽह्नि दुर्दिनम् अन्तर्धा व्यवधा पुंसि त्वन्तर्धिर पवारणम् · [ ६. दिग्वर्गः १५९ १६० १६१ १६२ १६३ १६४ १६५ १६६ १६७ 1 तडित्वान्, वारिदः, अम्बुभृत्, घन:, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, इति १५ मेघस्य ॥ —- कादम्बिनी, मेघमाला, इति २ मेघवृन्दस्य ॥ - अभ्रियमिति hara | त्रिषु । यथा - 'अम्रिया आप : ' 'अभ्रिय आसारः', 'अश्रियं जलम्' ॥ -- स्तनितम्, गर्जितम्, रसितम् इति ३ मेघनिर्घोषे । आदिशब्दाद्धनितादि ॥ शंपा, शतह्रदा, हादिनी, ऐरावती, क्षणप्रभा, तडित, सौदामनी, विद्युत्, चञ्चला, चपला, इति १० विद्युल्लतायाः । स्फूर्जथुः वज्रनिर्घोषः, इति २ अशनिनिर्घोषस्य ॥ मेघज्योतिः, इरंमदः, इति २ मेघज्योतिषः ॥ इन्द्रायुधम् शक्रधनुः, ऋजुरोहितम् इति ३ मेघप्रतिफलिता रविरश्मयो धनुराकारेण भान्ति तस्य धनुषः ॥ वृष्टिः, वर्षम्, इति २ मेघवर्षणस्य ॥ - अवग्राहः अवग्रहः, इति २ तद्विघाते वर्ष निरोधे ॥ धा संपातः, आसारः, इति २ मेघधाराणां निरन्तरपतनस्य ॥ - शीकर इति , १६८ १६९ For Private and Personal Use Only सृतानां वायुनेतस्ततः प्रेरितानामम्बुकणानाम् ॥ वर्षोपलः, करका, इति २ यत्प्रथमवृष्टौ मेघोदकं कठिनं सदुपलवत् पतति तस्य ॥ - दुर्दिनमिति १ मेघच्छने दिने ॥ - अन्तर्धा, व्यवधा, अन्तर्थिः, अपवारणम्,
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy