SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः [द्वितीयकाण्डे १पिच्छा तु शाल्मलीवेष्टे, रोचनः कूटशाल्मलिः। चिरबिल्वो नक्तमालः करजश्च करञ्जके ॥ ४७ ॥ प्रकीर्यः पूतिकरजः पूतिकः कलिमारकः । "करञ्जभेदाः षड्ग्रन्थो मर्कटयङ्गारवल्लरी ॥४८॥ रोही रोहितकः प्लोहशत्रुर्दाडिमपुष्पकः । गायत्री बालतनयः खदिरो दन्तधावनः॥ ४९ ॥ 'अरिमेदो विट्खदिरे, 'कदरः खदिरे सिते। १°सोमवल्कोऽप्यथ व्यानपुच्छ-गन्धर्वहस्तकौ ॥ ५० ॥ एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः। चञ्चुः पञ्चाङ्गलो मण्ड-वर्धमान-व्यडम्बकाः॥५१॥ ११अल्पा शमी शमीरःस्याच्छमी २ सक्तुफला शिवा । " 3पिण्डीतको मरुबकः श्वसनः करहाटकः ।। ५२॥ शल्यश्व मदने, १४शक्रपादपः पारिभद्रकः। भद्रदारु द्रकिलिमं पीतदारु च दारु च ॥५३॥ पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः। (१) शाल्मलीवेष्टस्य नामद्वयम् । [ सेमल की गोंद के २ नाम । ] (२) कूटशाल्मले मद्वयम् । [ कूटशाल्मलि के २ नाम । ] ( ३ ) करञ्जकस्य नामचतुष्टयम् । [ करजुआ के ४ नाम । ] ( ४ ) पूतिकरञ्जस्य चत्वारि नामानि । [ काँटेदार करज के ४ नाम । ] ( ५ ) करञ्जभेदानामेककं नाम। [ करञ्ज के भेदों के नाम । ] ( ६ ) रोहितकवृक्षस्य चत्वारि नामानि । [ रोहिडावृक्ष के ४ नाम । ] (७) चत्वारि खादिरस्य नामानि । [ खैर के ४ नाम । ] विशेषधन्वन्तरिनिघण्टु में खादिर का पर्याय बाल.पत्र दिया है। परन्तु अमरसिंह ने बालपत्र को बालपुत्र समझकर इसके लिये बालतनय शब्द का प्रयोग किया है । यह अमरसिंह की भूल है। (८) विट्खदिरस्य' नामद्वयम् । [ विट्खदिर के २ नाम । (९) श्वेतखदिरस्य नामद्वयम् । [ सफेद खैर के २ नाम । ] (१०) एरण्डस्यकादशनामानि । [ एरण्ड ( रेडी, रेड ) के ११ नाम । ] ( ११) अल्पशम्या नामकम् । [ छोंकरा । ] ( १२ ) शम्यास्त्रीणि नामानि । [शमो के ३ नाम । ] (१३ ) मदनवृक्षस्य षड् नामानि [ मैनफल वृक्ष के ६ नाम । ] ( १४ ) देवदारुवृक्षस्य अष्टौ नामानि । [ देवदारुवृक्ष के ८ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy