SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वनौषधिवर्ग : ४ ] " वरुणो पुंनागे पारिभद्रे निम्बतरुर्मन्दारः ४तिनिशे रत्नप्रभाव्याख्यासमेतः वरणः सेतुस्तिक्तशाक: पुरुषस्तुङ्गः केसरो स्यन्दनो नेमी द्वौ Acharya Shri Kailassagarsuri Gyanmandir कुमारकः । देवल्लभः ॥ २५ ॥ पारिजातकः । रथरतिमुक्तकः ॥ २६ ॥ "पीतन- कपीतनौ । गुडपुष्प - मधुद्रुमौ ॥ २७ ॥ " मधूके तु ७ जलजेऽत्र वञ्जुलश्चित्रकृच्चाऽथ आम्रातके, वानप्रस्थ- मधुष्ठोलौ, 'पीलौ गुडफल: स्रंसी, 'तस्मिंस्तु अक्षोट-कन्दरालौ द्वावङ्कोटे तु "पलाशे किंशुकः पर्णो वातपोथोऽथ रथा- पुष्प - विदुल-शीत- वानीर- वञ्जुला: 93 नादेयो चाम्बुवेतसे ॥ ३० ॥ १३द्वौ परिव्याध - विदुलौ १४ शोभाञ्जने शिग्रु - तीक्ष्णगन्धका -ऽक्षीव-मोचकाः । १५ रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ ॥ ३१ ॥ मालूर - श्रीफलावपि । 9 १७. बिल्वे शाण्डिल्य - शैलूषौ मधूलकः । गिरिसम्भवे ॥ २८ ॥ निकोचकः । वेतसे ॥ २९ ॥ ६७ ( १ ) वरणवृक्षस्य पञ्च नामानि । [ वरना के ५ नाम । ] ( २ ) पुंनागस्य पञ्च नामानि । [ नागकेसर के ५ नाम । ] ( ३ ) महानिम्बस्य चत्वारि नामानि [ बकायन के ४ नाम । ] ( ४ ) तिनिशस्य सप्त नामानि । [ तिनिश या तिरिच्छ के ७ नाम । ( ५ ) आम्रातकस्य नामत्रयम् | [ आमड़ा के ३ नाम । ] ( ६ ) मधूकस्य पञ्च नामानि । [ महुआ के ५ नाम । ] ( ७ ) जलमधूकस्यैकं नाम । [ जल महुआ । ] ( ८ ) पीलुवृक्षस्य त्रीणि नामानि । [ पीलु वृक्ष के २ नाम | ] ( ९ ) पर्वतीयाक्षोटस्य नामद्वयम् । [ अखरोट के २ नाम । ] ( १० ) अङ्कोलस्य नामत्रयम् । [ अंकोल के ३ नाम । ] ( ११ ) पलाशवृक्षस्य चत्वारि नामानि । [ पालशवृक्ष के ४ नाम | ] ( १२ ) वेतसलतायाः सप्त नामानि । [ वेत के ७ नाम । ] ( १३ ) जलवेतसस्य चत्वानि नामानि । [ जलवेतस के ४ नाम । ] ( १४ ) शिग्रुवृक्षस्य पञ्च नामानि । [ सहजन के ५ नाम 1 ] ( १५ ) एकं नाम रक्तशोभाञ्जनस्य । [ लालसहजन | ] ( १६ ) फेनिलस्य नामद्वयम् । [रीठा के २ नाम । ] ( १७ ) बिल्ववृक्षस्य पञ्च नामानि । [ बेल के ५ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy