SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शैलवर्ग : ३ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः 'ग्रामान्त उपशल्यं स्यात् सोमसीमे स्त्रियामुभे । घोष आभीरपल्ली स्यात् पक्कणः शबरालयः ॥ २० ॥ इति पुरवर्गः ॥ २ ॥ 6790ct ५०. ३. अथ शैलवर्ग: "महीधे शिखरि क्ष्माभृद-हार्य धर-पर्वताः । अद्रि- गोत्र - गिरि-ग्रावा ऽचल-शैल-शिलोच्चयाः ॥ १ ॥ 'लोकालोकश्चक्रवालस्त्रिकुट त्रिककुत्स मौ 'अस्तस्तु चरमः "हिमवान्निषधो विन्ध्यो माल्यवान् पारियात्रकः । गन्धमादनमन्ये क्ष्माभूदुदयः पूर्वपर्वतः ॥ २ ॥ च हेमकूटादयो नगाः ॥ ३ ॥ ११ पाषाण प्रस्तर-ग्रावोपला मानः शिला दृषत् । १२ कूटोऽस्त्री शिखरं शृङ्ग, प्रपातस्त्वतटो भृगुः ॥ ४ ॥ ६१ ( १ ) ग्रामसमीपभूमे चत्वारि नामानि । [ गाँव के समीप में स्थित भूमि के २ नाम | ] ( २ ) सीमाया : द्वे नामनी । [ सीमा के २ नाम । ] ( ३ ) आभीरपल्या द्वे नामनी । [ अहीरों की बस्ती के २ नाम । ] ( ४ ) शवरालयस्य नामद्वयम् । [ भीलों का गाँव के ३ नाम ] इति पुरवर्ग : ( ५ ) पर्वतनामानि त्रयोदश पुंसि । [ पर्वतों के १३ नाम । ] ( ६ ) लोकालोकस्य नामद्वयम् । [ भूमण्डल के २ नाम । ] ( ७ ) लङ्कापर्वतस्थ त्रिकूटस्य नामद्वयम् | [त्रिकूट पर्वत के २ नाम । ] ( ८ ) अस्ताचलस्य नामद्वयम् । [ अस्ताचल के २ नाम । ] ( ९ ) पूर्वपर्वतस्य नामद्वयम् । [ उदयाचल के २ नाम । ] ( १० ) पर्वतविशेषाणामेकैकं नाम । [ हिमालय, निषध, विन्ध्याचल, माल्यवान्, पारियात्रक, गन्धमादन, हेमकूट आदि । ] ( ११ ) पाषाणस्य सप्त नामानि । [ पत्थर के ७ नाम । ] ( १२ ) शिखरस्य त्रीणि नामानि । [ शिखर, चोटी के ३ नाम । ] ( १३ ) अतटप्रपातस्यैकं नाम । [ 'भृगु' = पहाड़ की चोटी से सीधा गिरना | ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy