SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ पुरवर्गः २] रत्नप्रभाव्याख्यासमेतः . [ 'कुट्टिमोऽस्त्री निबद्धा भूश्चन्द्रशाला शिरोगृहम् ।] वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः । पहादि धनिनां वासः, 'प्रासादो देव-भूभुजाम् ॥९॥ "सौधोऽस्त्री राजसदर्नमुपकार्योपकारिका। स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥१०॥ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् । १ स्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ १'शुद्धाऽन्तश्चाऽवरोधश्च, स्यादट्टः क्षौममस्त्रियाम् । १२प्रघाण-प्रघणा-ऽलिन्दा बहिरप्रकोष्ठके ॥ १२॥ ५३गृहाऽवग्रहणी देहल्यङ्गनं चत्वराऽजिरे। १५अधस्ताद्दारुणि शिला, नासा दारूपरिस्थितम्॥ १३ ॥ १"प्रच्छन्नमन्तरं “स्यात्पक्षद्वारं तु पक्षकम् । ( १ ) कुट्टिमस्य नामद्वयम् । [ फर्श, पक्का आंगन के २ नाम । ] ( २ ) शिरोगृहस्य नामद्वयम् । [ छत के ऊपर का कमरा के २ नाम । ] ( ३ ) वातायनस्य नामद्वयम् । [ खिड़को, झरोखा के २ नाम । ] ( ४ ) मण्डपस्य नामद्वयम् । [ मण्डप के २ नाम । (५) धनिकानां गृहस्यकम् । [ हबेली। (६) देवभूभुजां भवनस्यक नाम. प्रासादः । [ देवता तथा राजाओं के घर का नाम । ] ( ७ ) राजगृहस्य नामद्वयम् । [ राजमहल के २ नाम ] (८) राजगृहसामान्यस्य नामद्वयम् । । सामान्य राजगृह के २ नाम । ] (९) राजधनिकगृहाणामेककम् । [ राजा, धनिक आदि के घरों के नाम । ] ( १० ) राज्ञामन्त:पुरस्य चत्वारि नामानि । [ जनानखाना या रनिवास के ४ नाम । ] ( ११ ) गृहस्थितस्योपरिवर्तमानस्य प्रकोष्ठस्य नामद्वयम् । [ अटारी के २ नाम । 1(१२) बहिरप्रकोष्टकस्य चतुष्कस्य नामत्रयम् । [ दरवाजे के बाहर के चौक के ३ नाम । ] ( १३ ) देहल्या द्वे नामनी।। देहली के २ नाम । ] (१४ ) चत्वरस्य नामत्रयम् । [ आंगन के ३ नाम । ] ( १५ ) द्वारस्तम्भस्याधोभागस्थितकाष्ठस्यक नाम । [ दरवाजा के नीचे स्थित काष्ठ का नाम । ] ( १६ ) द्वारस्तम्भस्योर्ध्वभागस्थितकाष्ठस्यक नाम । [ दरवाजा के ऊपर स्थित काष्ठ का नाम 'पटिया' ।] (१७ ) प्रच्छन्नद्वारस्य नामद्वयम् । ( गुप्तमार्ग के २ नाम । ] ( १८ ) पक्षद्वारस्य नामद्वयम् । [ बगल के दरवाजा के २ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy