SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः कुमुद्वती ॥ ३८ ॥ 'जलनीली तु शैवालं शैवलोऽथ कुमुदिन्यां नलिन्यान्तु ४वा पुंसि पद्मं नलिनमरविन्दं सहस्रपत्रं कमलं " शतपत्र पङ्केरुहं तामरसं सारसं बिसप्रसून राजीवपुष्कराऽम्भोरुहाणि पुण्डरीकं सिताम्भोजमथ बिसिनोपद्मिनीमुखाः । महोत्पलम् ॥ ३९ ॥ कुशेशयम् । सरसीरुहम् ॥ ४० ॥ च । 'रक्तसरोरुहे ॥ ४१ ॥ " रक्तोत्पलं कोकनदं नालो "नालमथाऽस्त्रियाम् । मृणालं ११ बिसमब्जादिकदम्बे षण्डमस्त्रियाम् ॥ ४२ ॥ १२ करहाटः शिफाकन्दः, "किञ्जल्कः केसरोऽस्त्रियाम् । १४ संवर्तिका नवदलं, "बीजकोशो वराटकः ॥ ४३ ॥ इति वारिवर्गः ॥ १० ॥ -००-००० [ प्रथमकाण्डे ( काई ) ३ नाम । ] ( १ ) शैवालस्य त्रीणि नामानि । [ सिवार ( २ ) कुमुदिन्या नामद्वयम् । [ कुमुद की लता के २ नाम । ] ( ३ ) कमलिनीलतायास्त्रीणि । [ कमल की लता के ३ नाम । ] ( ४ ) कमलस्य चत्वारि नामानि । तत्र ये शब्दाः पुंसि निर्दिष्टाः तेषां साहित्ये प्रयोगोऽप्रयुक्तत्वदोषायभवति । [ कमल के ४ नाम । ] ( ५ ) शतदलात्मकस्य कमलस्य नाम कुशेशयम् । [ कुशेशय । ] ( ६ ) सामान्यकमलस्य अष्टौ नामानि । [सामान्य कमल के ८ नाम । ] ( ७ ) श्वेतकमलस्यैकं नाम । [ पुण्डरीक कमल । ] ( ८ ) रक्तोत्पलस्य त्रीणि नामानि । [ लाल कमल के ३ नाम । ] ( ९ ) पद्मादिदण्डस्य नामद्वयम् । [ कमलनाल के २ नाम । ] ( १० ) मृणालस्य नामद्वयम् [ मृणाल के २ नाम | ] ( ११ ) अब्जादिकदम्बस्यैकं नाम । [ कमलसमूह का नाम । ] ( १२ ) पद्मादिमूलस्य नामद्वयम् । [ कमलमूल के २ नाम । ] ( १३ ) नामद्वयम् पद्मकेसरस्य । [ कमलकेसर के २ नाम । ] ( १४ ) कमलादीनां नवीनपत्राणां नामद्वयम् [ कमल के नये पत्तों के २ नाम । ] ( १५ ) कमलबीजकोशस्य नामद्वयम् । [ कमलगट्टा के २ नाम । ] इति वारिवर्गः । For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy