SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः प्रेलयो 'घर्मो निदाघः स्वेदः स्यात् प्रेलयो अवहित्थाऽकारगुप्तिः, समौ संवेग संभ्रमौ । 3. ७ " स्यादाच्छुरितकं हासः सोत्प्रासः स' मनाक् स्मितम् ।। ३४ ॥ मध्यमः स्याद् विहसितं, 'रोमाञ्चो रोमहर्षणम् । 'क्रन्दितं रुदितं क्रुष्टं, " जृम्भस्तु त्रिषु जुम्भणम् ॥ ३५ ॥ ११ विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे । १० 9 97 3 १३ स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥ १८ तन्द्री मीला, १५ भ्रकुटिकुटिकुटिः स्त्रियाम् । १६ अदृष्टिः स्यादसौम्येऽक्ष्णि संसिद्धिप्रकृतो त्विमे ॥ ३७ ॥ स्वरूपञ्च स्वभावश्च निसर्गश्चाथ १८ वेपथुः । कम्पोऽथ १९ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥ इति नाटयवर्गः । [ प्रथमकाण्डे नष्टचेष्टता ॥ ३३ ॥ ( १ ) घर्मस्य नामत्रयम् । [ घाम, पसीना के ३ नाम । ] ( २ ) नष्टचेष्टताया नामनी । [ बेहोशी के २ नाम । ] ( ३ ) आकारगुप्तेर्नामद्वयम् । [ मानसिक भाव को छिपाने के २ नाम । ] ( ४ ) संवेगस्य द्वे नामनी । [ उतावलापन के २ नाम । ] ( ५ ) मर्मभेदिन उपहासस्यैकं नाम । [ मजाक । ] ( ६ ) स्वल्पहासस्यैकम् | [ मुसकराना | ] ( ७ ) मध्यमहासस्य नाम । [ साधारण हँसना । ] ( ८ ) रोमाञ्चस्य नामद्वयम् । [ रोमाश्व के २ नाम । ] ( ९ ) रुदितस्य नामत्रयम् । [ रोना के ३ नाम । ] ( १० ) जृम्भणस्य नामद्वयम् । [ जँभाई के २ नाम । ] ( ११ ) अङ्गीकृतासम्पादनस्य द्वे नामनी । [ स्वीकार किये कार्य को न करने के २ नाम । ] ( १२ ) स्खलनस्य नामद्वयम् । बालानां हस्तपादाभ्यां चलनस्य केचित्, अपरे पिच्छिलादापतनस्य । [ घिसकना, फिसलना के २ नाम । ] (१३) निद्रायाः पञ्च नामानि । [ नींद के ५ नाम । ] ( १४ ) द्वे नामनी तन्द्रायाः । [ ऊँघाई, अवसाद के २ नाम । ] ( १५ ) भृकुटिसमुत्थानस्य त्रीणि नामानि । [ भौंह चढ़ाना के ३ नाम । ] ( १६) क्रुद्धद्दष्टेरेकं नाम । [ कुटिल दृष्टि | ] (१७) स्वभावस्य पञ्च नामानि । [ स्वभाव के ५ नाम । ] ( १८ ) कम्पस्य द्वे नामनी । [ कँपकँपी के २ नाम । ] ( १९) उत्सवस्य पञ्च नामानि । [ उत्सव के ५ नाम । ] इति नाट्यवर्ग: । For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy