________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालवर्गः ४]
रत्नप्रभाव्याख्यासमेतः
'किरणोऽस्र-मयूखांशु-गभस्ति-घृणि-रश्मयः ।
भानुः करो मरीचिः स्त्री-पुंसयोर्दीधितिःस्त्रियाम् ॥ ३३ ॥ २स्युः प्रभा-रुग् रुचिस्त्विड् भाश्छवि-द्युति-दीप्तयः ।
रोचिः शोचिरुभे क्लीबे, 'प्रकाशो द्योत आतपः ॥३४॥ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । "तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका ॥ ३५ ॥
इति दिग्वर्गः।
-GON
४. अथ कालवर्गः "कालो दिष्टोऽप्यनेहापि समयोऽप्यथ 'पक्षतिः ।
पतिपद द्वे इमे स्त्रीत्वे, 'तदाद्यास्तिथयो द्वयोः॥१॥ १°घस्रो दिनाऽहनी वा तु क्लीबे दिवस-वासरौ । ''प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि ॥२॥
( १ ) एकादशकिरणानां नामानि [ किरणों के ११ नाम । ] ( २ ) एकादशनामानि प्रभायाः। तत्र भाशब्द: सकारान्त आकारान्तोऽपि । [प्रभा के ११ नाम । ] ( ३ ) आतपस्य श्रीणि नामानि । [ घाम ( धूप ) के ३ नाम । ] (४) मन्दोष्णस्य नामत्रयम् । त्रयोऽप्येते शब्दा गुणे नपुंसकाः । अन्यत्र विशेष्यनिघ्नाः । [ गुनगुना के ३ नाम । ] (५) अत्युष्णस्य नामत्रयम् । एतेऽपि शन्दा गुणे नपुंसकाः । द्रव्ये विशेष्यनिघ्ना अतएव त्रिषु लिङ्गेषु प्रयुज्यन्ते । [ अत्यन्त गरम के ३ नाम । ] ( ६ ) मृगतृष्णाया नामद्वयम् । [ मृगतृष्णा के २ नाम ।]
इति दिग्वर्गः।
(७) चत्वारि नामानि समयस्य । [ समय के ४ नाम । ] ( ८) प्रतिपत्तिर्नाम द्वयम् । [ प्रतिपदा के २ नाम । ] ( ९ ) तदाद्याः प्रतिपत् आद्या येषां ताः, क्रमेण प्रतिपत्, द्वितीया, तृतीया, चतुर्थी पञ्चमीप्रभृतयः 'तिथय' इत्युच्यन्ते । तिथिशब्दः स्त्रीलिङ्गे पुंसि च प्रयुज्यते । [ तिथि का नाम । ] (१०) दिनस्य पञ्च नामानि । [ दिन के ५ नाम । ] ( ११ ) नव प्रातःकालस्य नामानि । तत्र व्युष्टादिनामत्रयं प्रक्षिप्तम् । [ प्रातःकाल ( पौ फटना ) के १२ नाम ।]
For Private and Personal Use Only