SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २७० www.kobatirth.org एकाक्षर-कोषः याने शब्दवेदिभिः । यातरि यस्त्यागे कथितः रश्च रामेऽनिले वह्नौ भूमावपि धनेऽपि च ॥ २९ ॥ इन्द्रियेन्धनरोधे च रुर्भये च प्रकीत्तितः 1 लो दीप्तौ द्यां लश्च भूमौ भये चाऽऽह्लादनेऽपि च ॥ ३० ॥ लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । परिकीर्तितम् ॥ ३२ ॥ लः श्लेषे चाशये चैव प्रलये मानसे वरुणे चैव वकारः विश्व पक्षी निगदितो गगनं शं सुखं शङ्करः श्रेयः शश्च सीम्नि निगद्यते । शयने शः समाख्यातो हिंसायां शो निगद्यते ॥ ३३ ॥ षः कीर्तितो बुधैः श्रेष्ठे षश्च गम्भीरलोचने । उपसर्गे परोक्षे च षकारः परिकीर्तितः ॥ ३४ ॥ सः कोपे वारणे सः स्यात्तथा शूलिनि कीतितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च स ईश्वरः ॥ ३५ ॥ हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः । हिः पद्यावरणे प्रोक्तो हिः स्याद्धेत्ववधारणे ॥ ३६ ॥ क्षः क्षेत्रे वक्षसि प्रोक्तो बुधैः क्षः शब्दशासने । क्षिः क्षेत्र क्षत्ररक्षे च नृसिंहे च प्रकीर्तितः ॥ ३७ ॥ आगमेभ्योऽभिधानेभ्यो धातुभ्यः एवमेकाक्षरं नामाभिधानं क्रियते मया ।। ३८ ।। शब्दशासनात् । Acharya Shri Kailassagarsuri Gyanmandir एकाक्षरीय कोषस्य कृतः सुसङ्ग्रहः श्रेयान् साधनेऽपि लः ॥ ३१ ॥ ॥ इत्येकाक्षरकोषः समाप्तः ॥ DIS सान्त्वनेऽपि च । ब्रह्मानन्दत्रिपाठिना | प्रभवेत् पठतामयम् ॥ For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy