SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानाथवर्गः ३] रत्नप्रभाव्याख्यासमेतः २३९ 'उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः। एषां विपर्यये श्रेष्ठे 'दूरानात्मोत्तमाः पराः॥ १९७॥ स्वादुप्रियौ तु मधुरौ, "क्रूरौ कठिननिर्दयौ । 'उदारो दातमहतोरितरस्त्वन्य-नीचयोः ॥१९८ ॥ 'मन्दस्वच्छन्दयोः स्वैरं, 'शुभ्रमुद्दीप्तशुक्लयोः। (इति रान्ताः ) १°चूडा किरीट केशाश्च संयता मौलयस्त्रयः॥ १९९ ॥ १"द्रुमप्रभेद-मातङ्ग-काण्डपुष्पाणि पीलवः । १कृतान्तानेहसोः कालश्चतुर्थेऽपि युगे कलिः ॥ २०० ॥ १४स्यात् कुरङ्गेऽपि कमलः, "प्रावारेऽपि च कम्बलः। १ करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम् ॥ २०१॥ १७स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः।। (१) प्रतिवाक्ये विराटतनये दिशि च उत्तरः। [ उपरि. उदीच्य, श्रेष्ठ, दिशा विशेष का नाम उत्तर । ] ( २ ) उत्तरस्थे विरुद्धे, श्रेष्ठे च अनुत्तरः। [ उत्तरस्थित, श्रेष्ठ, विपरीत का नाम अनुत्तर । ] ( ३ ) दूरादौ परः । [ दूर आदि का नाम पर । ] ( ४ ) स्वादुनि प्रिये च मधुरः। [ स्वादु, प्रिय का नाम मधुर । ] ( ५ ) कठिने निर्दये च क्रूरः। [ कठिन, निर्दय का नाम क्रूर । ] (६ ) दातरि महति च उदारः । [दाता, महान् का नाम उदार । ] (७) अन्ये नीचे च इतरः । [ अन्य, नीच का नाम इतर । ] (८) मन्दे स्वच्छन्दे च स्वैरः। [ मन्द, स्वच्छन्द का नाम स्वर । ] ( ९) उद्दीप्ते शुक्ले च शुभ्रः । [ उदीप्त, शुक्ल का नाम शुभ्र ।] इति रान्ताः शब्दाः ।। (१०) चूडादौ त्रिषु मौलिः । [ चूडा, किरीट, संयत केशों का नाम मौलि।] ( ११ ) मातङ्गादिषु पौलुः । [ वृक्षभेद, मातंग, काण्ड, पुष्प का नाम पीलु । ] ( १२ ) यमे समये च कालः । [ कृतान्त, अनेहस् का नाम काल । ] ( १३) कलहादौ कलिः । [ कलह चतुर्थयुग का नाम कलि । ] ( १४ ) मृगे जले कमले च कमलः । [मृग, जल, कमल का नाम कमल ।] ( १५) प्रावारादिषु कम्बलः । [सास्ना, प्रावार का नाम कम्बल । ] ( १६ ) करादौ बलिः । पुंसि, प्राण्यगजे बलि: स्त्रियाम् । [ कर, उपहार, प्राण्यंग का नाम बलि। (१७) स्थौल्यादिषु बलम् । बलरामे दैत्यभेदे बलिनि वायसे च बलः । [स्थूलता, सामर्थ्य, सैन्य, काक, बलराम का नाम बल । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy