SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नानार्थवर्ग : ३ ] रत्नप्रभाव्याख्यासमेतः रवावपि ॥ १७३ ॥ 3 मन्त्रो, 'मित्रो स्वरुर्गुह्येऽप्यवस्करः । गजेन्द्राणां च गर्जिते ॥ १७४ ॥ "वेदभेदे गुप्तवावे श्रमखेषुयूपखण्डेऽपि "आडम्बर स्तूर्यरवे अभिहारोऽभियोगे च चौयें सन्नहनेऽपि च । " स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे ॥ १७५ ॥ विटपी दर्भमुष्टिः ॥ 'विष्टरो ५ " द्वारि द्वाःस्थे प्रतीहारः १० विपुले नकुले विष्णौ बभ्रुर्ना पीठाद्यमासनम् । प्रतीहार्यध्यनन्तरे ॥ १७६ ॥ पिङ्गले त्रिषु । " सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ॥ १७७ ॥ द्यूतकारे पणे द्यूते दुरोदरम् । १२ दुरोदरो महारण्ये कान्तारं १४. ४ मत्सरोऽन्य शुभ द्वेषे दुर्गपथे पुन्नपुंसकम् ॥ १७८ ॥ तद्वत्कृपणयोस्त्रिषु । ५० "" देवावृते वरः श्रेष्ठे त्रिषु क्लीबं मनाप्रिये ॥ १७९ ॥ २३५ ( ४ ) " ( १ ) वेदभेदे गुप्तवादे च मन्त्रः । [ वेदभेद, गुप्तवाद का नाम मन्त्र । ] ( २ ) सुहृदि सूर्ये च मित्रशब्दः । [ सुहृद, सूर्य का नाम मित्र । ] ( ३ ) वज्रे यशसि बाणे यूपखण्डे च स्वरुः । [ मख यूपखण्ड का नाम स्वरु । ] वर्चस्के, गुह्ये च अवस्करः । [ गुह्य, वर्चस्क का नाम अवस्कर | ( ५ ) तूर्यरवे गजेन्द्राणां गर्जिते च आडम्बरः । [ तूर्यरव, गजेन्द्र- गर्जित का नाम आडम्बर | ] ( ६ ) अभियोगे चौर्ये सन्नहने च अभिहारः । [ अभियोग, चोरी, सन्नहन का नाम अभिहार । ] ( ७ ) जङ्गमादित्रये परीवारः । [ जङ्गम, परिच्छद का नाम परीवार । ] ( ८ ) विटप्यादौ विष्टरः । [ विटपी, पीठ, आसन का नाम विष्टर । ] ( ९ ) अनन्तरे द्वारपाले द्वारि प्रभृतिषु प्रतीहारः । [ द्वाःस्थ, प्रतीहारी का नाम प्रतीहार । ] ( १० ) विपुलादि चतुर्षु बभ्रुः । [ विपुल, नकुल, विष्णु, पिंगल का नाम बभ्रु । ] ( ११ ) बलादि चतुर्षु सारः । [ बल आदि चार का नाम सार । ] ( १२ ) द्यूतकरादौ दुरोदरः । [ द्यूतकार आदि का नाम दुरोदर । ] ( १३ ) महारण्यादौ कान्तारम् । तच्च पुंसि नपुंसके च । [ महा अरण्य आदि का नाम कान्तार | ] ( १४ ) अन्यशुभद्वेषादौ मत्सरः । [ अन्यशुमद्वेष आदि का नाम मत्सर । ] ( १५ ) देवाद् वृतादौ वरः । [ देवाद्वृत, श्रेष्ठ, का नाम वर । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy