SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नानाथंवर्ग : ३ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः 'श्वशुर्यौ देवरश्यालौ, भ्रातृव्यौ भ्रातृजद्विषौ ॥ १५२ ॥ पर्जन्यौ रसदब्बेन्द्रौ स्यादर्यः स्वामिवैश्ययोः । "तिष्यः पुष्ये कलियुगे, 'पर्यायोऽवसरे क्रमे ॥ १५३ ॥ " प्रत्ययोऽधीन शपथ-ज्ञान-विश्वास हेतुषु ७ रन्ध्रे शब्देऽथानुशयो दीर्घद्वेषानुतापयोः ॥ १५४ ॥ गजानां मध्यमे गते । 'स्थूलोच्चयस्त्वसाकल्ये O १० समयाः शपथाचारकालसिद्धान्तसंविदः दैवं ॥ १५५ ॥ "व्यसनान्यशुभं विपदित्यनयास्त्रयः । १२ अत्ययोऽतिक्रमे कृच्छे दोषे दण्डेऽप्यथापदि ॥ १५६ ॥ १३ युद्धायत्योः सम्परायः पूज्यस्तु श्वशुरेऽपि च । १५ पश्चादवस्थायिबलं समवायश्व सन्नयौ ॥ १५७ ॥ १४ For Private and Personal Use Only २३१ ( १ ) देवरे श्याले च श्वशुर्यः । [ देवर, साला, का नाम श्वशुर्य । ] ( २ ) भ्रातृजे शत्रौ च भ्रातृव्यः । [ भ्रातृज, शत्रु का नाम भ्रातृव्य । ] ( ३ ) गर्जतिमेघे इन्द्रे च पर्जन्य: । [ मेघगर्जना, इन्द्र का नाम पर्जन्य । ] ( ४ ) स्वामिनि वैश्ये च अर्यः । [ स्वामी, वैश्य का नाम अर्य । ] ( ५ ) पुष्ये कलियुगे च तिष्यः । [ पुष्य, कलियुग का नाम तिष्य । ] ( ६ ) अवसरे क्रमे च पर्यायः । [ अवसर, क्रम का नाम पर्याय । ] ( ७ ) अधीने शपथे ज्ञाने विश्वासे हेतौ च प्रत्ययः । [ अधीन, शपथ, ज्ञान, विश्वास हेतु का नाम प्रत्यय | ] ( ८ ) दीर्घे द्वेषादौ च अनुशयः । [ दीर्घ, द्वेष आदि का नाम अनुशय । ] ( ९ ) असाकल्ये गजानां मध्यमे गते च स्थूलोच्चयः । [ असाकल्प, गजमध्यमगति का नाम स्थूलोच्चय । ] ( १० ) शपथे आचारे काले सिद्धान्ते संविदि च समयः । [ शपथ, आचार, काल, सिद्धान्त, संविद का नाम समय । ] ( ११ ) व्यसने अशुभे देवे विपदि च अनयः । [ व्यसन, अशुभ, दैव, विपत्ति का नाम अनय । ] ( १२ ) अतिक्रमे कृच्छ्रे दोषं दण्डे आपदि च अत्ययः । [ अतिक्रम, कृच्छ्र, दोष, दण्ड, आपत्ति का नाम अत्यय | ] ( १३ ) आपत्तौ युद्धे च सम्परायः । [ आपत्ति, युद्ध का नाम सम्पराय । ] ( १४ ) पूजार्हे श्वशुरे च पूज्यः । [ पूजा के योग्य, श्वशुर का नाम पूज्य । ] ( १५ ) पश्चादवस्थायिनि बले समवाये च सन्नयः । [ बल, समवाय का नाम सन्नय । ]
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy