SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २०० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः "मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः । स्यात्पुला कस्तुच्छधान्ये सङ्क्षेपे भक्तसिक्यके ॥ ५ ॥ उलूके करिणः पुच्छमूलोपान्ते च पेचकः । कमण्डलौ च करकः, "सुगते च किष्कुर्हस्ते वितस्तौ च शुककीटे च 'प्रतिकूले प्रतीकस्त्रिष्वेकदेशे तु 'स्यादभूतिकं तु भूनिम्बे कत्तृणे भूस्तृणेऽपि च । $ पुंस्ययम् ॥ ७ ॥ [ तृतीयकाण्डे विनायकः ॥ ६ ॥ वृश्चिकः । ( १ ) मारुते ब्रह्मणि सूर्ये च कः । शिरसि, अम्बुनि च कम् । [ वायु, ब्रह्म, सूर्य का नाम क । ] विशेषः - को ब्रह्मणि समीरात्मयमदक्षेषु मास्करे । मयूरेऽग्नौ च पुंसि स्यात् सुखशीर्षजलेषु कम्' ॥ इति मेदिनी । ( २ ) तुच्छधान्ये, सङ्क्षेपे, भक्तसिक्थके च पुलाकः । [ तुच्छ धान्य, संक्षेप, भातकी सीठी का नाम पुलाक । ] ( ३ ) उलूके करिणः पुच्छप्रान्तभागे च पेचकः कः । [ उल्लू, हाथी की पूंछ का अन्तिम भाग का नाम पेचक | ] ( ४ ) कमण्डलौ च करकः । [ कमण्डल का नाम करक । ] विशेष: - 'करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च । 1 द्वर्मेघोपले न स्त्री करङ्के च कमण्डलौ' ॥ इति मेदिनी । (५) सुगते च विनायकः - [ बुद्ध का नाम विनायक । ] विशेषः - 'विनायकस्तु हेरम्बे तार्क्ष्यो विध्ने जिने गुरौ ।' इति मेदिनी । ( ६ ) हस्ते वितस्तौ च किष्कुः । [ हाथ, वितरित ( बित्ता ) का नाम किष्कु । ] बिशेष: - 'किष्कुर्द्वयोवितरतौ च सप्रकोष्ठकरेऽपि च' इति मेदिनी । ( ७ ) शूककीटे च वृश्चिकः । [ शूककीट का नाम वृश्चिक । ] विशेष:- वृश्चिकस्तु द्रुणौ राशौ शूककीटौषधीभिदो ।' इति मेदिनो । ( ८ ) प्रतिकूले प्रतीकः । [ प्रतिकूल का नाम प्रतीक । ] अयमेकदेशे पुंसि, शेषं त्रिषु प्रयुज्यते । 'प्रतीकोऽवयवेऽपि स्यात् प्रतिकूलविलोमयोः । इति मेदिनी । ( ९ ) भूनिम्बे, कतृणं भूस्तृणेऽपि च भूतिकम् । [ भूनिम्ब कत्तृण, भूतृण का नाम भूतिक । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy