SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सङ्कीर्णवर्ग : २ ] www.kobatirth.org रत्नप्रभाव्याख्यासमेतः " कर्म क्रिया, तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥ साकल्याssसङ्गवचने पारायण-तुरायणे । कर्मवृत्तं, १० दशक्रिया संवननं १२ Acharya Shri Kailassagarsuri Gyanmandir " यदृच्छा स्वैरिता, " हेतुशून्या त्वास्था विलक्षणम् ॥ २ ॥ " शमथस्तु शमः शान्ति दन्तिस्तु दमथो दमः । 'अवदानं ९. काम्यदानं प्रवारणम् || ३ || "मूलकर्म तु कार्मणम् । प्रतर्पणं प्रीणनाऽवनम् ॥ ४ ॥ विधूननं विधुवनं, १४ पर्याप्तिः स्यात् परित्राणं हस्तवारणमित्यपि । १५ सेवनं सीवनं स्यूति "विदरः स्फुटनं भिदा ॥ ५ ॥ १९१ प्रकृत्यर्थेन प्रत्ययार्थेन च रूपभेदाविना लिङ्गनिर्णयं विदध्यात् । प्रकृत्यर्थेन - 'अपरस्परः' चत्र द्वन्द्वसमासत्वेन परवल्लिङ्गता, अतः त्रिलिङ्गपरशब्दवत् अपरस्परशब्दोऽपि तथैव । प्रत्ययार्थेन ---'शान्तिः स्त्रियां क्तितो विधानात् । 'विधूननम्' नपुंसके ल्युटो विधानात् । साहचर्येण -डिम्बादेः पुंस्त्वं विज्ञेयम् | ( १ ) क्रियाया नामद्वयम् । [ कर्म के २ नाम । ] ( २ ) क्रियाया: क्रियावताच सातत्ये लिङ्गत्रयम्भवति । तद्यथा पुंसि - अपरस्पराः साथां गच्छन्ति । स्त्रियाम् - अपरस्पराः स्त्रिय आगच्छन्ति । क्लोबे - अपरस्पराणि कुलानि विराजन्ते । अत्र - अपरे च परे च इति द्वन्द्वः । [ अपरस्पर शब्द के रूप तीनों लिंगों में होते हैं | ] ( ३ ) साकल्यवचने पारायणम्, परायणं वा । आसङ्गवचने - तुरायणम् । 'रत्नपारायणं नाम लङ्केयं मम मैथिलि ' ॥ इति भट्टिः । [ साकल्य और आसंगवचन | ] ( ४ ) स्वेच्छाया द्वे नामनी । [ अपनी इच्छा के २ नाम । ] ( ५ ) २ नाम । ] शून्याया आस्थाया एकम् । [ अकारणस्थिति । ] ( ६ ) शान्तेस्त्रीणि नामानि । [ शान्ति के ३ नाम । ] ( ७ ) तपः क्लेश सहनस्य दमस्य त्रीणि नामानि । [ दम के ३ नाम | ] ( ८ ) प्रशस्तकर्मणो द्वे नामनी । [ शुभकार्य के २ नाम । ] ( ९ ) स्वेच्छया दानस्य नामद्वयम् । [ स्वेच्छा से दिया हुआ दान के (१०) वशीकरणस्य नामद्वयम् । [ वशीकरण के २ नाम । ] ( ११ ) औषधि - मूलादिभिरुच्चाटनकर्मणो द्वे नामनी । [ जादू के २ नाम । ] ( १२ ) कम्पनस्य नामद्वयम् । [ काँपने के २ नाम । ] ( १३ ) प्रीणनस्य नामत्रयम् । [ तृप्त करने के ३ नाम | ] ( १४) मारणोद्यतनिवारणस्य नामत्रयम् । [ बचाने के ३ नाम | ] ( १५) सूचीक्रियायास्त्रीणि नामानि । [ सिलाई के ३ नाम । ] (१६) द्विधाभावस्य त्रीणि नामानि । [ फूटना के ३ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy