SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra विशेष्यनिघ्नवर्ग : १ ] www.kobatirth.org रत्नप्रभाव्याख्यासमेतः Acharya Shri Kailassagarsuri Gyanmandir ' कर्णेजपः सूचकः स्यात् पिशुनो दुर्जनः खलः नृशंसो धातुकः क्रूरः पापो धूर्तस्तु वञ्चकः ॥ ४७ ॥ मूढ-यथाजात मूर्ख वैधेय-वालिशाः । " अज्ञ 'कदयें कृपण क्षुद्र किम्पचानमितम्पचाः ॥ ४८ ॥ " निःस्वस्तु दुविधो दोनो दरिद्रो दुर्गतोऽपि सः । 'वनीयको याचनको मार्गणी "शुभंयुस्तु याचकाथनौ ॥ ४९ ॥ 'अहङ्कारवानहंयुः, शुभान्वितः । ११ १" दिव्योपपादुका देवा, नृगवाद्या जरायुजाः ॥ ५० ॥ १२ स्वेदजाः कृमिदंशाद्याः, १४ पक्षिसर्पादयोऽण्डजाः । १५ उद्भिदस्तरुगुल्माद्या, "उद्भिदुद्भिज्जमुद्भिदम् ॥ ५१ ॥ १८१ ( १ ) सूचकस्य द्वे नामनी । [ चुगलखोर के ३ नाम । ] ( २ ) खलस्य श्रीणि । [ दुष्ट के ३ नाम । ] अन्ये तु पश्चैव सूचकपर्याया इति । ( ३ ) नृशंसस्य चत्वारि नामानि । [ क्रूर के ४ नाम । ] ( ४ ) वञ्चकस्य नामद्वयम् । [ ठग के २ नाम । ] ( ५ ) मूर्खस्य षड् नामानि । [ मूर्ख के ६ नाम । ] ( ६ ) कृपणस्य पञ्च नामानि । [ कंजूस के ५ नाम । ] ( ७ ) निर्धनस्य पश्च नामानि । [ दरिद्र के ५ नाम । ] ( ८ ) याचकस्य पञ्च नामानि । [ भिखमंगा के ५ नाम । ] ( ९ ) अहङ्कारयुक्तस्य नामद्वयम् । [ अहंकार वाला के २ नाम । ] ( १० •) शुभान्वितस्य द्वे नामनी । [ शुभेच्छुक के २ नाम । ] ( ११ ) मातापित्रादिदृष्टकारणरहिता अदृष्टसहकृतेभ्योऽणुभ्यः समुत्पन्ना ये देवाः ते दिव्योपपादुकाः कथ्यन्ते । अत्र नारक व्यावृत्तये दिव्यपदप्रयोगः । देवानामेकम् | [ देवताओं का नाम । ] ( १२ ) जरायुजानामेकम् । [ मनुष्य, गाय आदि को जरायुज कहते हैं । ] ( १३ ) स्वेदजानामेकं नाम । [ जूँ आदि स्वेदज होते हैं । ] ( १४ ) अण्डजा - नामेकम् | [ पक्षि, सर्प आदि अण्डज होते हैं । ] ( १५ ) भूमिमुद्भिद्य जायन्ते, इति तेषां नाम । [ वृक्ष, गुल्म आदि को उद्भिज कहते हैं । ] ( १६ ) उद्भिदां नामत्रयम् । [ उद्भिज के ३ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy