SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७८ www.kobatirth.org ७. अमरकोषः "निराकरिष्णुः क्षिप्नुः स्यात् ' सान्द्रस्निग्धस्तु मेदुरः । ज्ञाता तु विदुरो विन्दुविकासी तु विकस्वरः ॥ ३० ॥ " विसृत्वरो विसृमरः प्रसारी च विसारिणि । सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥ "क्रोधनोऽमर्षणः कोपी, 'चण्डस्त्वत्यन्तकोपनः । " जागरूको जागरिता, ११ स्वप्नक् 93 १३ पराङ्मुखः पराचीनः "देवानञ्चति देवद्रचङ्, १ १ २० ५७ यः सहाञ्चति सध्यङ् स, ' वदो वदावदो वक्ता, "वाचोयुक्तिपटुर्वाग्मी Acharya Shri Kailassagarsuri Gyanmandir १ शयालुनिद्रालुनिद्राण-शयितौ १४ १६ घूर्णितः प्रचलायितः ॥ ३२ ॥ समौ । स्यादवाङप्यधोमुखः ॥ ३३ ॥ विष्वद्रयङ् विष्वगञ्चति । स तिर्यङ् यस्तिरोऽञ्चति ॥ ३४ ॥ वागीशो वाक्पतिः समौ । १८ वावदूकोऽतिवक्तरि ॥ ३५ ॥ [ तृतीयकाण्डे ( १ ) निराकरणशीलस्य द्वे नामनी । [ निषेध करने वाले के २ नाम । ] ( २ ) अत्यन्तस्निग्धस्य द्वे नामनी । [ अतिप्रिय के २ नाम । ] ( ३ ) ज्ञानशीलस्य त्रीणि नामानि । ( ४ ) विकसनशीलस्य द्वे नामनी । [ विकासशील के २ नाम । ] ( ५ ) प्रसरणशीलस्य चत्वारि नामानि । [ फैलने वाले के ४ नाम । ] ( ६ ) सहनशीलस्य षड् नामानि । [ सहनशील के ६ नाम । ] ( ७ ) क्रोधनस्य त्रीणि नामानि । [ क्रोधी के ३ नाम | ] ( ८ ) अतिक्रोधनस्य द्वे नामनी । [ अत्यन्त क्रोधी के २ नाम । ] ( ९ ) जागरूकस्य नामद्वयम् । [ सजग के २ नाम | ] ( १० ) वर्णितस्य नामद्वयम् । [ ऊँघने वाले के २ नाम । ] ( ११ ) निद्राशीलस्य नामत्रयम् । अत्र स्वप्नक् शब्द जान्तः । [ सोने के स्वभाव वाले के ३ नाम । ] ( १२ ) निद्रितस्य द्वे नामनी । [ सोये हुए के २ नाम । ] ( १३ ) विमुखस्य द्वे नामनी । [ विमुख के २ नाम । ] ( १४ ) अधोमुखस्य नामद्वयम् । [ औंधामुख के २ नाम | ] ( १५ ) देवपूजकस्य नामद्वयम् । [ देवतापूजक के २ नाम । ] ( १६ ) सर्वतो गच्छत एकम् । [ घुमक्कड़ । ] ( १७ ) सहचरस्यै कम् । [ साथी ! ] ( १८ ) वक्रं गच्छत एकम् । [ टेढा चलने वाला | ] ( १९ ) वक्तुस्त्रीणि नामानि । [ वक्ता के ३ नाम | ] ( २० ) चतुरवचनस्य द्वे नामनी । [ बोलने में कुशल के २ नाम । ] ( २१ ) वाचोयुक्तिकुशलस्य चत्वारि नामानि । अन्ये तु पूर्वोक्तं नामद्वयं तार्किकस्य, शेषद्वयं बहुभाषिण इति । [ सभा चतुर के ४ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy