SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १७६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः 'कर्मक्षमोऽलङ्कर्माणः, क्रियावान् कर्मसूद्यतः । स कार्मः कर्मशीलो यः, कर्मशूरस्तु कर्मठः ॥ १८ ॥ "भरण्यभुक्कर्मकरः, " कर्मकारस्तु तत्क्रियः । [ तृतीयकाण्डे " अपस्नातो मृतस्नात 'आमिषाशी तु शौष्कलः ॥ १९ ॥ 'बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः । " परान्नः परपिण्डादो, " भक्षको घस्मरोऽद्मरः ॥ २० ॥ १२ आद्यूनः स्यादौदरिको विजिगीषाविर्वाजते । १ "उभौ त्वात्मम्भरिः कुक्षिम्भरिः स्वोदरपूरके ॥ २१ ॥ ४ सर्वान्नीनस्तु सर्वान्नभोजी, "गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्, ६ समौ लोलुपलोलुभौ ॥ १७ उन्मदस्तून्मदिष्णुः " स्यादविनीतः समुद्धतः । "मत्ते शौण्डोत्कटक्षीवाः २०१ "कामुके कमितानुकः ॥ २३ ॥ कस्रः कामयिताऽभीक: कमनः कामनोऽभिकः । २२ ॥ १ ( १ ) कार्यकरणसमर्थस्यैकं नाम । [ काम करने में समर्थ । ] ( २ ) उद्योगोद्यतस्यैकम् | [ उद्योग में लगा हुआ । ] ( ३ ) फलचिन्तां परित्यज्य कर्मणि तत्परस्य द्वे नामनी । [ निःस्पृह के २ नाम । ] ( ४ ) प्रारब्धकर्म परिसमापकस्य द्वे नामनी । [ कर्मठ के २ नाम । ] ( ५ ) मूल्येन कर्मकुर्वतो द्वे नामनी । [ मूल्य लेकर काम करने वाले के २ नाम । ] ( ६ ) वेतनं विनापि कर्मकर्तुकम् | [ बिना मूल्य लिये काम करने वाला | ] ( ७ ) मृतस्नातस्य द्वे नामनी । [ अशौचस्नान किये हुए के २ नाम । ] ( ८ ) मांसाशिनो द्वे नामनी । मांस खाने वाले के २ नाम । ] ( ९ ) बुभुक्षितस्य चत्वारि नामानि । भूखा के २ नाम । ] ( १० ) परान्नपरस्य द्वे नामनी । [ दूसरे के भोजन पर निर्भर रहने वाले के २ नाम । ] ( ११ ) भक्षणपरस्य नामत्रयम् । [ बहुभोजी के ३ नाम । ] ( १२ ) औदरिकस्य द्वे नामनी । [ पेटू के २ नाम । ] ( १३ ) स्वोदरपूरकस्य द्वे नामनी । [ अपना पेट भरने की चिन्ता वाले के २ नाम | ] ( १४ ) सर्ववर्णान्नभक्षकस्य द्वे नामनी । [ चारों वर्णों के अन्न को खाने वाले के २ नाम | ] ( १५ ) लुब्धस्य पश्च नामानि । [ लोभी के ५ नाम । ] ( १६ ) अतिलुब्धस्य द्वे नामनी । [ अत्यन्त लोभी के २ नाम । ] ( १७ ) उन्माद - शीलस्य द्वे नामनी । [ उन्मादी के २ नाम । ] ( १८ ) अविनोतस्य द्वे नामनी । [ उद्धत के २ नाम । ] ( १९ ) उन्मत्तस्य चत्वारि नामानि । [ पागल के ४ नाम । ] ( २० ) कामुकस्य नव नामानि । [ कामी के ९ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy