SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शूद्रवर्गः १० ] रत्नप्रभाव्याख्यासमेतः १६७ 'शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः। भरता इत्यपि नटाश्चोरणास्तु कुशीलवाः॥१२॥ मार्दङ्गिकाः मौरजिकाः, 'पाणिवादास्तु पाणिघाः। "वेणुध्माः स्युर्वैणविका, 'वीणावादास्तु वैणिकाः ॥ १३ ॥ "जीवान्तकः शाकुनिको, 'द्वौ वागुरिक-जालिको । 'वैतंसिकः कौटिकश्च मासिकश्च समं त्रयम् ॥ १४ ॥ १°भूतको भूतिभुक्कर्मकरो वैतनिकोऽपि सः। ११वातविहो वैवधिको, १२भारवाहस्तु भारिकः ॥ १५ ॥ १"विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः। निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः॥ १६ ॥ १४भृत्ये दासेय-दासेर-दास-गोप्यक-चेटकाः। नियोज्य-किङ्कर-प्रेष्य-भुजिष्य-परिचारकाः ॥१७॥ १५पराचित-परिस्कन्द-परजात-परैधिताः । ५ मन्दस्तुन्दपरिमृज आलस्यःशीतकोऽलसोऽनुष्णः ॥ १८ ॥ १७दक्षे तु चतुर-पेशल-पटवः सूत्थान उष्णश्च । (१) नटानां षड् नामानि । शैलालिकृशाश्विनौ नान्तौ। [नट के ६ नाम । (२) बन्दिविशेषस्य द्वे नामनी। [चारण, भाट, स्तुतिपाठक के २ नाम।] ( ३ ) मृदङ्गवादनशीलस्य द्वे नामनी । तबलची के २ नाम । (४) करतालिकावादनशीलस्य नामद्वयम् । [ताली, चुटकी बजाने वाले के २ नाम।] ( ५ ) वंशीवादकस्य द्वे नामनी। [वंशी बजाने वाले के २ नाम । (६) वीणावादकस्य द्वे नामनी । [ वीणा बजाने वाले के २ नाम । ] ( ७ ) शाकुनि. कस्य नामद्वयम् । [ बहेलिया के २ नाम । ] (८) जालिकस्य नामद्वयम् । [ जाल फैलाकर पशुपक्षियों को फंसाने वाला व्याध के २ नाम । 1 (९) मांस विक्रयजीविनस्त्रीणि । [ खटिक के ३ नाम । ] ( १० ) वैतनिकस्य चत्वारि नामानि । [ नौकर के ४ नाम । 1 ( ११ ) वार्तावाहक य नामद्वयम् । [ सन्देशवाहक के २ नाम । 11 १२ ) भारवाहकस्य द्वे नामनी । पल्लेदार के २ नाम ।। ( १३ ) नीचस्य दश नामानि । [ नीच पुरुष के १० नाम । ] ( १४ ) परिचारकस्यैकादश नामानि । [ दास, गुलाम के ११ नाम।] ( १५ ) परपालितस्य चत्वारि नामानि । [ दूसरे द्वारा पाला गया के ४ नाम । ] (१६ ) अलसस्य षड् नामानि । [ आलसी के ६ नाम । ] ( १७ ) चतुरस्य षड् नामानि । [ चतुर के ६ नाम ।] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy