SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra क्षत्रियवर्गः ८ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः 'प्रसभं तु बलात्कारो हठोऽथ स्खलितं अजन्यं क्लीबमुत्पात उपसर्गः समं * मूर्च्छा तु कश्मलं मोहोऽप्यमर्दस्तु ६ अभ्यवस्कन्दनं त्वभ्यासादनं, विजयो 'वैरशुद्धिः प्रतीकारो वैरनिर्यातनञ्च 'प्रद्रावोद्रावसन्द्रावसन्दावा विद्रवो भङ्गः अपक्रमोऽपयानञ्च, १० रणे "पराजितपराभूतौ, १०८ ॥ छलम् ॥ त्रयम् । पीडनम् ॥ १०९ ॥ जयः । सा ॥ ११० ॥ द्रवः । पराजयः ॥ १११ ॥ १ नष्टतिरोहितौ । त्रिषु निबर्हणं निकारणं परासनं निषूदनं निहिंसनम् । विशारणम् ॥ ११२ ॥ १ प्रमापणं प्रवासनं निर्वासनं संज्ञपनं निस्तर्हणं निहननं क्षणनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥ परिवर्जनम् । प्रतिघातनम् ॥ ११४ ॥ मारणं निर्वापणं विशसनं उद्वासन - प्रमथन- क्रथनोज्जासनानि आलम्भपिञ्जविशरघातोन्माथवधा च । अपि ॥ ११५ ॥ १४ स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ॥ ११६ ॥ For Private and Personal Use Only १४३ ( १ ) वलात्कारस्य नामत्रयम् | [ बलात्कार के ३ नाम | ] ( २ ) युद्धमर्यादाभङ्गस्य नामद्वयम् । [ युद्ध की मर्यादा भंग करने के २ नाम । ] ( ३ ) शुभाशुभसूचकमहाभूतविकारस्य नामत्रयम् । [ उत्पात के ३ नाम । ] ( ४ ) मूर्च्छायास्त्रीणि नामानि । [ मूर्च्छा के ३ नाम । ] ( ५ ) शत्रुपीडनस्य नाम - द्वयम् । [ शत्रु को दबाने के २ नाम । ] ( ६ ) प्रहारादि प्रकारेण शत्रोर्नि:शक्तीकरणस्य नामद्वयस् । ( ७ ) विजयस्य नामद्वयम् । [ विजय के २ नाम । ] ( ८ ) प्रतीकारस्य नामत्रयम् । [ बदला लेना के ३ नाम । ] ( ९ ) प्रद्रवस्य अष्टौ नामानि । [ भागना के ८ नाम । ] ( १० ) पराजयस्य नामद्वयम् । [ हारना २ नाम । ] ( ११ ) पराजितस्य नामद्वयम् । [ हारा हुआ के २ नाम । ] ( १२ ) तिरोहितस्य नामद्वयम् । [ छिपा हुआ के २ नाम । ] ( १३ ) मारणस्य त्रिशन्नामानि । [ मारना, वध करना के ३० नाम । ] ( १४ ) मरणस्य षड्नामानि । तत्र मृत्यः स्त्रीपंसयोः । मृत्य के ६ नाम | |
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy