SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૪ क्षत्रियवर्गः ८ ] रत्नप्रभाव्याख्यासमेतः " रथिनः स्यन्दनारोहा, अश्वारोहास्तु सादिनः ॥ ६० ॥ भटा योधाश्च योद्धारः, सेनारक्षास्तु सैनिकाः । " सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१ ॥ 'बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः । "परिधिस्थः परिचरः, 'सेनानीर्वाहिनीपतिः ।। ६२ ।। कञ्चुको वारवाणोऽस्त्री, " यत्तु मध्ये सकञ्चुकाः । बध्नन्ति तत्सारसनमधिकाङ्गोऽथ " शीर्षकम् ॥ ६३ ॥ शीर्षण्यं च शिरस्त्रेऽथ १२ तनुत्रं वर्म दंशनम् । उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ॥ १३ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चाऽपिनद्धवत् । ४ सन्नद्धो वमितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥ त्रिवामुक्तादयो, "वर्मभृतां कावचिकं गणे । पदातिपत्ति-पदग-पादातिक पदाजयः ६४ ॥ 93 १४ ५७ पद्गश्च पदिकश्वाऽथ पादातं पत्तिसंहतिः । ॥ ६६ ॥ For Private and Personal Use Only १३५ ( १ ) रथारूढस्य योद्धे नामनी । [ रथारूढ योधा के २ नाम । ] ( २ ) अश्ववाराणां नामद्वयम् । । अमवार के २ नाम । ] ( ३ ) भटस्य नामत्रयम् । [ योधा सिपाही के ३ नाम । ] ( ४ ) सेनारक्षकस्य नामद्वयम् । [ सन्तरी के २ नाम | ] ( ५ ) सेनासमेवत सैनिकस्य नामद्वयम् । [ सैनिक के २ नाम । ] ( ६ ) सहस्रसङ्ख्यक सैनिकैर्बलवतः । तत्र सहस्री नान्तः पुंसि । [ हजारी । ] ( ७ ) दण्डधारिणो द्वे नामनी, केचिद् रथगज चक्रादिरक्षकस्येत्यामनन्ति । [ दण्डधारी के २ नाम । ] ( ८ ) सेनानायकस्य नामद्वयम् । [ सेनापति के २ नाम । ] ( ९ ) कञ्चुकस्य नामद्वयम् । [ कञ्चुक, चोला के २ नाम । ] ( १० ) कञ्चुकस्य स्थैर्यार्थ यद् निबध्नन्ति तस्य नामद्वयम् । [ कमरबन्द के २ नाम । ] ( ११ ) शीर्षण्यस्य नामत्रयम् । [टोप या टोपी के ३ नाम । ] ( १२ ) वर्मणः सप्त नामानि । [ वर्म, कवच के ७ नाम । ] ( १३ ) परिहित त्रस्त्रकञ्चुकादेयत्वारि नामानि । [ पहिना हुआ वस्त्र कञ्चुक आदि के ४ नाम । ] ( १४ ) धृतकवचवतः पुरुषस्य पञ्च नामानि । पूर्वोक्ता आमुक्तादयः शब्दास्त्रिषु । [ कवचधारण किये हुए पुरुष के ५ नाम | ] ( १५ ) कवचिनां समूहस्यैकं नाम । [ कवचधारियों का समूह । ] ( १६ ) पदातेः सप्त नामानि । [ पैदल सिपाही के ७ नाम । ] ( १७ ) पदातिसमूहस्यैकं नाम 'पादातम्' [ पैदल सिपाहियों का समूह । ]
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy