SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ब्रह्मवर्ग: ७ ] www.kobatirth.org १८० Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः 'ऋक् सामिधेनी धाय्या च या स्यादग्निसमिन्धने । गायत्री प्रमुखं छन्दो, हव्यपाके चरुः पुमान् ॥ २२ ॥ * आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः । "धवित्रं व्यजनं तद् यद् रचितं मृगचर्मणा ॥ २३ ॥ वृषदाज्यं सदध्याज्ये, परमान्नं तु पायसम् । 'Foreव्ये दैवपैत्रे अन्ने, पात्रं स्रुवादिकम् ॥ २४ ॥ ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः । ११ उपाकृतः पशुरसौ योऽभिमन्त्रय क्रतौ हतः ॥ २५ ॥ १२ परम्पराकं शमनं प्रोक्षणं च यथार्थकम् । "वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते ।। २६ ॥ १४ सान्नाय्यं हविरग्नौ "तु हुते त्रिषु वषट्कृतम् । 'दीक्षान्तोऽवभृथो यज्ञस् ७ तत्कर्मार्हन्तु यज्ञियम् ॥ २७ ॥ १ 98 १७ · ११६ ( १ ) समित्प्रेक्षणे वह्निमिन्धने प्रयुज्यमानाया ऋचो नामद्वयम् । [ समिधा डालकर आग को जलाने में प्रमुख मन्त्र के २ नाम । ] ( २ ) गायत्रीछन्दस एक नाम । [ गायत्रीछन्द । ] ( ३ ) चरोरेकम् । [ चरु । ] ( ४ ) शृतोष्णे क्षीरे दधिमिश्रणजनितद्रव्यस्य नाम । [ आमिक्षा | ] ( ५ ) मृगचर्मविरचितव्यजनस्य नाम धवित्रम् | [ धवित्र, मृगचर्म का पंखा । ] ( ६ ) दध्याज्यमिश्रितस्य नाम :[ 'पृषदाज्य' ] । ( ७ ) पायसस्य नामद्वयम् । [ खीर के २ नाम । ] ( ८ ) देवान्नं हव्यम्, पित्रन्नं कव्यम् । [ हव्य, कव्य । ] ( ९ ) स्रुवादिपात्राणां नाम & तत्र पात्रं विविनक्ति मेदिनीकारः- For Private and Personal Use Only 'पात्रं तु भाजने योग्ये स्रुवादी राजमन्त्रिणि । तीरद्वयान्तरे' । इति । [ स्रुव, चमस, उलूखल, मुसल, स्पय आदि । ] ( १० ) स्रुवभेदानामेकैकं नाम [ ध्रुवा, उपभृत, जुहः । ] ( ११ ) अभिमन्त्रय क्रतौ हतस्य पशोर्नाम [ 'उपाकृत:' । ] ( १२ ) यज्ञार्थ पशुवधस्य नामत्रयम् । [ यज्ञार्थ पशु-बध के ३ नाम । ] ( १३ ) यज्ञोपहृतपशोर्नामत्रयम् । [ यज्ञ में मारे गये पशु के ३ नाम | ] ( १४ ) हविषो नामद्वयम् । [ हवि के २ नाम । ] ( १५ ) यज्ञान्नी हृतस्यैकम् । [ हवन किया पदार्थ । ] ( १६ ) अवभृथस्नानस्यैकम् । [ यज्ञ के अन्त का स्नान । ] ( १७ ) यज्ञयोग्य विप्रादीनामेकम् । [ यज्ञ के योग्य ब्राह्मण |
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy