SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९४ अमरकोषः [द्वितीयकाण्डे 'कान्तार्थिनी तु या याति सङ्कतं साऽभिसारिका । 'पुंश्चली धर्षिणी बन्धक्यसती कुलटत्वती ॥१०॥ स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना। अवीरा निष्पतिसुता, 'विश्वस्ताविधवे समे ॥ ११ ॥ 'आलिः सखी वयस्याऽथ पतिवत्नी स भर्तका । 'वृद्धा पलिक्नी, प्राज्ञी तुप्रज्ञा, प्राज्ञा तु धीमती ॥१२॥ 'शूद्री शूद्रस्य भार्या स्याच्छूद्रा२ तज्जातिरेव च । आभारी तु महाशूद्री जातीपुंयोगयोः समा ॥ १३ ॥ १४अर्याणी स्वयमर्या स्यात् १५क्षत्रिया क्षत्रियाण्यपि । १६उपाध्यायाप्युपाध्यायी स्यादाचार्यापि च स्वतः ॥ १४ ॥ १ आचार्यानी तु योगे १ स्यादर्यो २°क्षत्रियी तथा। २१उपाध्यायान्युपाध्यायी, पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥ (१) अभिसारिकाया एकं नाम । (२) कुलटाया अष्टौ नामानि । [ कुलटा, ( हरजाई ) स्त्री के ४ नाम । ] ( ३ ) अपत्यरहिताया एक नाम । [सन्तानरहित स्त्री का नाम 'बाँझ'।] ( ४ ) पतिपुत्ररहिताया एकम् । [ अभागिन । ] ( ५ ) विधवाया नामद्वयम् । [विधवा के २ नाम । ] ( ६ ) सख्यास्त्रीणि नामानि । [ सखी के ३ नाम । ] ( ७ ) सभर्तृकाया नामद्वयम् । [ जीवित पतिवाली स्त्री के २ नाम । ] (८) वृद्धाया नामद्वयम् ।। पके केशों वाली स्त्री के २ नाम । 1 (९) प्रज्ञायुक्तायाः स्त्रियो द्वे नामनी । [ पण्डित स्त्री के २ नाम । ] (१०) धीमत्या नामद्वयम् । [ बुद्धिमती स्त्री के २ नाम । ( ११) विजातीयायाः शूद्रस्य पल्या एकम् । [ दूसरे जाति की किन्तु शूद्र स्त्री।] (१२) शूद्रजातेः शूद्राः । [ शूद्र की स्त्री। ] ( १३ ) आभीर्या द्वे नामनी । [ अहीरिन के २ नाम । ( १४ ) वैश्यजातिकाया: स्त्रियो नामद्वयम् । [ वैश्य स्त्री के २ नाम । ] ( १५ ) क्षत्रियजातीयाया नामद्वयम् । [ क्षत्राणी के २ नाम । ] ( १६ ) उपाध्याय्या नामद्वयम् । [ उपाध्याय की स्त्री के २ नाम । ] ( १७) मन्त्रव्याख्यात्र्या एकम् । [ आचार्या । ] ( १८ ) आचार्यस्य स्त्रियो नाम । [ आचार्य की स्त्री।] ( १९) वैश्यपल्या अन्यजातीयाया अपि एकं नाम [ अर्या ।] ( २०) अन्यजातीया अपि क्षत्रिय पल्या एक नाम [क्षत्रिणी।] ( २१) विद्योपदेष्ट स्त्रियो नामद्वयम् । [ उपाध्याय की स्त्री के २ नाम । ] (२२) स्त्रीपुंसलक्षणायाः स्त्रिय एक नाम 'पोटा'। [जिस स्त्री में स्त्री, पुरुष दोनों के लक्षण हों उसे 'पोटा' कहते हैं । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy